SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ % D ज्ञाताधर्मकथाङ्गसूत्रे दन्-एवं खलु वयं हे देवानुप्रियाः । इहैव हस्तिशीर्षे नगरे परिवसामः, 'तंचे' तदेव पूर्वोक्तवर्णनं सर्वमत्र वाच्यम् ' जाव' यावत् कालिकद्वीपान्ते-कालिक द्वीपसमीपे खलु ' संबूढा' संव्यूढाः-प्राप्ताः, तत्र खलु बहवो हिरण्याफराश्च यावद् बहवस्तत्राश्वाः सन्ति, किंते' किम्भूतास्ते ? इत्याह- हरिरेणु जाव' हरिद्रेणु शोणिसुत्रकाः यावद्-तेऽस्मद्गन्धमाघ्राय भीताः सन्तः अनेकानि योजनानि दुरम् 'उन्भ. मंति' उद्ममन्ति पलायन्ते स्म, ततः खलु हे स्वामिन् ! अस्माभिः “ कालिकद्वीपे तेऽश्वाः सन्ति " तदेव · अच्छेरए ' आश्चर्यकं दृष्टपूर्वमिति । ततः खलु स गऊ एवं वयामी एवं खलु अम्हे देवाणुप्पिया! इहेव हथिसीसे नयरे वसामो तं चेव जाव कालियदीवं तेणं संबूढा तत्थ णं बहवे हिरण्णागरा य जाव बहवे तत्थ आता किंते ? हरिणेणु जाव अणेगाइं जोयणाइं उन्भमंति-तएणं सामी अम्हें हि कोलियदीवे ते आसा अच्छेरए दिट्ठपुव्वे) इस प्रकार राजा की बात सुनकर उन सांयात्रिक पोत वणिरजनों ने उन कनककेतु राजा से कहा हे देवानुप्रिय ! हमलोग इसी हस्तिशीर्ष नगर में रहते हैं । हमलोग यहां से लवणसमुद्र में होकर व्यापार के निमित्त बाहर परदेश गये हुए थे-। मार्ग में हमलोगों को अनेक प्रकार के सैंकडों उपद्रव हुए-उनसे जिस किसी तरह सुरक्षित हो हमलोग कालिकद्वीप के समीप पहुँच गये। वहां हमने अनेक हिरण्य आदि की खानों को एवं अनेक अश्वों को कि जिनका कटिभाग हरिद्वर्णवाली धूलि से रचित कटिसूत्रसे चिन्हित था देखा, वे हमलोगों की गंध को सूंघ. (तएणं ते संजत्ता णा वाणियगा कणगऊ एवं वयासी-एवं खलु अम्हे देवाणुप्पिया ! इहेव हस्थिसीसे नयरे वसामो तं चेव जाव, कालिभ दीवं तेणं संवूढा, तत्थ णं वहवे हिरण्णागरा य जाव बहवे तत्थ आसा किं ते ? हरिरेणु जाव अणेगाई जोयणाई उन्भमंति-तएणं सामी अम्हेंहि कालियदीवे ते आसा अच्छेरए दिट्ठपुव्वे ) આ પ્રમાણે રાજાની વાત સાંભળીને તે સાંયાત્રિક પિતવણિકજનોએ તે કનકકેતુ રાજાને કહ્યું કે હે દેવાનુપ્રિય! અમે બધા આ હસ્તિશય નગર માં જ રહીએ છીએ. અમે બધા વ્યાપાર ખેડવા માટે અહીંથી લવણ સમુદ્રમાં થઈને બહાર પરદેશમાં ગયા હતા. રસ્તામાં ઘણી જાતના સેંકડે ઉપદ્ર થયા. છેવટે ગમે તેમ કરીને સુરક્ષિત રૂપમાં અમે બધા કાલિકટ્ટીપની પાસે ગયા. ત્યાં અમેએ ઘણી હિરણ્ય વગેરેની ખાણોને અને ઘણા અશ્વોને-કે જેમના કટિભાગે લીલા રંગની માટીથી બનાવેલા કટિસૂત્રથી ચિતિત હતાજોયા. અમારી ગધને સૂધીને તે અધો ત્યાંથી કેટલાક પેજને દૂર સુધી શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy