SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टी० अ० १७ कालिकद्वीपगत आकीर्णाश्ववक्तव्यता ६०५ टीका-'तएणं से ' इत्यादि । ततः खलु स कनक केतू राजा तेषां संयात्रनौकावाणिजकानां तन्महार्थ यावत् प्राभृतं 'पडिच्छइ' प्रतीच्छति-स्वीकरोति मतीष्य तान् संयात्रनौकावाणिजकान् एवमवादीत्-यूयं खलु हे देवानुमियाः ! 'गामागर जाव अहिंडह ' ग्रामाकर यावत् - ग्रामाकरनगरादिषु आहिण्डथ= गच्छत, लवणसमुद्रं च अभीक्ष्णं २ पोतवहनेन अवगाहध्वे 'तं' तत्-तर्हि अस्ति 'आई' इतिवाक्यालङ्कारे किमपि 'भे 'युष्माभिः 'कहिचि' कुत्रचिद् 'अच्छेए' आश्चर्य कर्म आश्चर्यजनकवस्तु 'दिट्टपुव्वे ' दृष्टपूर्वम् ? यदि दृष्टमस्ति तहि कथयतेतिभावः । ततः खलु ते संयात्रनौकावाणिजकाः कनककेतुमेवमय __ -तएणं से कणगकेऊ राया इत्यादि। टीकार्थ-(तएणं) इसके बाद (से कणगकेऊ राया) उस कनककेतु राजा ने (तेसिं संजत्ता जावा वाणियगाणं तं महत्थं जाव पडिच्छइ, पडिच्छित्ता-ते संजत्ता णावा वाणियगा एवं वयासी-तुब्भेणं देवाणुप्पिया! गामगर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थिआई केई भे कहिंचि अच्छेरए दिडपुत्वे ?) उन सांयात्रिक पोतवणिक जनों की उस महार्थसाधक भेंट को स्वीकार कर लिया और स्वीकार करके फिर उन सांयात्रिक पोतवणिक जनों से इस प्रकार कहा हे देवानुप्रियों तुमलोग अनेक ग्राम आकर नगर आदि स्थानों में जाते रहते हो और बार २ पोतवहन द्वारा लवणसमुद्र में अवगाहन करते रहते हो तो कहो कहीं पर तुम ने यदि कोई आश्चर्य कारी वस्तु देखी हो तो कहो-तएणं ते संजत्ता णावा वाणियगा कण तएणं से कणगकेऊ राया इत्यादि साथ-(तएणं ) त्या२५छी (से कणगके ऊ राया) ते तु २०१ये (तेसिं संजत्ता णावा वाणियगाणं तं महत्थं जाव पडिच्छइ, पडिच्छित्ताते संजात्ता णावा वाणियगा एवं वयासी-तुब्भेणं देवाणुप्पिया ! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थि आइं केई भे कहिंचि अच्छेरए दिद्वपुव्वे ?) તે સાંયાત્રિક પિતવણિકજનેની તે મહાઈ સાધક ભેટને સ્વીકારી લીધી. અને સ્વીકારીને તે સાંયાત્રિક પિતવણિકજનને આ પ્રમાણે કહ્યું કે હે દેવાનુ પ્રિયે ! તમે લોકો ઘણું ગામ, આકર, નગર વગેરે સ્થાનમાં આવજા કરતા રહે છે અને વહાણ વડે લવણ સમુદ્રની વારંવાર યાત્રા કરતા રહે છે તે અમને કહો કે તમે કેઈ નવાઈ પમાડે તેવી અદૂભુત વસ્તુ જોઈ છે? श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy