SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१७ कालिकद्वीपे हिरण्यादिना पोतभरणम् ५९९ कृत्वा इति विचार्य अन्योन्यस्य एतमर्थ प्रतिशृण्वन्ति-स्वीकुर्वन्ति, प्रतिश्रुत्य हिरण्यस्य च सुवर्णस्य च रत्नस्य च वज्रस्य च तृणस्य च अन्नस्य च काष्ठस्य च पानीयस्य च पोतवहनं भरन्ति, भृत्वा प्रदक्षिणानुकूलेन-पृष्ठतः समागच्छताऽनुकूलेन वातेन यचैव 'गंभीरपोयपट्टणे ' गम्भीरपोतपत्तनं-पोतावतरणस्थानं वर्तते त.. वोपागच्छन्ति, उपागत्य पोतवहनं ' लंबेंति ' लम्बयन्ति-श्रृङ्खलापातादिना स्थापयन्ति, लम्बयित्वा-स्थापयित्वा शकटीशाकटं सज्जयन्ति, मज्जयित्वा 'तं' तद् हिरण्यं यावद् वज्रं च 'एगट्ठियाहिं ' एकाथिकाभिः लघुनौकाभिः पोतवहनात् 'संचारेति ' संचारयन्ति-हिरण्यादिकमवतारयन्ति, संचार्य, अवतार्य तैः शकटीभरित्तए त्ति कटु अन्नमन्नस्स एयमट्ट पडिसुणेति पडिसु० हिरण्णस्स रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स पोयवहण भरेंति ) हे देवानुप्रियों! हमें इन अश्वों से क्या तात्पर्य है। ये जो हिरण्य की खानें हैं, सुवर्ण की खाने हैं, रत्न की खाने हैं वज्र की खाने हैं उनमें से हिरण्य, सुवर्ण, रत्न एवं वनों को लेकर पोत भर लेने में आनंद है इस प्रकार विचार:कर उन्होंने एक दूसरेकी इस बात को मान लिया। मान करके फिर उन्होंने हिरण्य को सुवर्ण को रत्न को वज्र को तृण को अनाज को काष्ठ लकड़ी-और पानीको जहाज में भर लिया। (भरित्ता पयक्खिणाणुकूलेणं वाएण जेणेव गंभिर पोयपट्ट णे तेणेव उवागच्छति, उवागच्छित्ता पोयवहणं लंबेति, लंबित्ता, सगडीसागडं सज्जेंति सज्जित्ता तं हिरण जाव वरं च एगद्वियाहिं य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कटु अन्नमन्नस्स एयमद्वं पडिसुणेति पडिसु० हीरण्णस्स रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स पोयवर्ण भरेंति) હે દેવાનુપ્રિયે! આ ઘડાઓથી અમારે શી નિસ્બત છે ? આજે હિર યની ખાણે છે, સુવર્ણથી ખાણો છે, રત્નની ખાણે છે, વજની ખાણો છે,. તે એમાંથી હિરણ્ય, સુવર્ણ, રત્નો, અને વજોને લઈને વહાણને ભરી લેવામાં જ આનંદ છે. આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાની વાતને स्वी४२री दीधी. २वारीने तेभाणे डि२९य, सुपथ, २त्ने, नो, तृण, मना કાષ્ઠ-લાકડાંઓ, અને પાણીને વહાણમાં ભરી લીધાં. ( भरित्ता पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीर पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता पोयवह्नणं लंबेति, लंबित्ता, सगडीसागडं सज्जेंति सजित्ता तं हिरणं जाव वइरं च एगठियाहिं पोयवहणाओ संचारेंति, संचारित्ता सगडी श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy