SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५९८ ज्ञाताधर्मकथाङ्गसूत्रे भरित्ता पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं लंति लम्बित्ता सगडीसागडं सजेति सजित्ता तं हिरणं जाव वइरं च एगट्रियाहिं पोयवणाओ संचारैति संचारित्ता सगडीसागडं भरेंति भरित्ता संजोइंति संजोइत्ता जेणेव हत्थिसीसए नयरे तेणेव उवागच्छद उवागच्छित्ता हथिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सस्थणिवेसं करेंति करिता सगडीसागडं मोएंति माइत्ता महत्थं जाव पाहुडं गेण्हंति गेण्हित्ता हत्थि सीसं नगरं अणुपविसंति अणुपविसित्ता जेणेव कणगकेऊराया तेणेव उवागच्छइ उवागच्छित्ता जाव उववेति ॥ सू० २ ॥ टीका-'तएणं ते संजत्ता' इत्यादि । ततः खलु ते संयात्रानौकावाणिजका अन्योन्यमेवमवादिषुः-किं खलु अस्माकं हे देवानुप्रियाः ! अवैः-इमे खलु बहवो हिरण्याकराश्च, सुवर्णाकराश्च, रत्नाकराश्च वज्राकराश्च सन्ति, तत् श्रेयः खलु अस्माकं हिरण्यस्य च सुवर्णस्य च रत्नस्य च वज्रस्य च पोतवहनं भत्तुम् इति 'तएण ते संजत्ता नावा वाणियगा' इत्यादि। टोकार्थ-(तएण) इसके बाद (ते संजत्ता नावावाणियगा) उन सांयात्रिक नौका वणिक जनों ने (अण्णमण्णं एवं वयासी) परस्पर में इस प्रकार से विचार किया-(किण्ण अम्हं देवाणुप्पिया! आसे हिं ? इमे ण बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हें हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहण तएण ते संजत्ता नावा वाणियगा, इत्यादि 2014-( तएणं ) त्या२५छी ( ते संजत्ता नावा वाणियगा ) ते सांयात्रि नी। मामे ( अण्णमण्णं एवं वयासी) मे 2ीनी साथे २प्रभा વિચાર કર્યો કે (किण्णं अम्हं देवाणुप्षिया ! आसेहिं ? इमेणं बहवे हिरण्णागरा य सुव. bणागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy