SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका ०८ तेतलिपुत्रप्रधामचरितवर्णनम् ४५ ता आर्याः एवमवादीत्-इच्छामि खलु हे आर्याः ! युष्माकमन्तिके केवलिप्रज्ञप्तं धर्म निशामयितुम् श्रोतुम् । ततः खलु सा पोट्टिला धर्मं श्रुत्वा — निसम्म' निशम्य हृदयेनाधार्य हृष्टतुष्टा एवमवादीत्-श्रद्दधामि खलु हे आर्याः ! नैन्थ्य प्रवचनं यावत् ' से ' तत् तथैव यथैतद् यूयं वदथ । हे आर्याः ! 'इच्छामिणं' इच्छामि खलु अहं युष्माकमन्तिके 'पंचाणुब्वइयं जाव गिहिधम्म' पञ्चाणुव्रतिकं यावत् गृहिधर्म पडिवज्जित्तए' प्रतिपत्तुं स्वीकर्तुम् । अनन्तरंता आर्या एवमवालिये विचित्र केवलि प्रज्ञप्त धर्मका उपदेश कहते हैं ( सो तू सुन)(तएणं सा पोटिला ताओ अज्जाओ एवं बयासी इच्छामि णं अज्जाओ! तुम्हं अंतिए केलिपन्नत्ते धम्मं निसामेत्तए-तएणं ताओ अज्जाओ पोटिलाए विचित्धम्म परिकहेंति ) उनकी इस प्रकार बात सुन कर उस पोटिलाने उनसे कहा-हे आर्याओ ! मैं आप लोगों के मुख से केवलि प्रज्ञप्त धर्म सुनना चाहती हूं। पोहिला की ऐसी प्रार्थना सुन कर उन आर्याओं ने उस पोहिला के लिये विचित्र केलि प्रज्ञप्त धर्म सुनाया (तएणं सा पोटिला धम्म सोच्चा निसम्म हट्टतुट्टा एव वयासी ) उन के मुखसे केवलि प्रज्ञप्त धर्म सुन कर और उसे अपने हृदयमें अवकृत कर अत्यन्त हर्षित एवं संतुष्ट हूई उस पोटिलाने उनसे ऐसा कहा (सदहामि णं अज्जाओ। णिग्गथं पावयणं जाव से जहियं तुन्भे वयह, इच्छामि गं अहं तुम्भं अंतिए पंचाणुध्वइयं जाव गिहिधम्म पडिवजि. त्तए-अहासुहं, तएणं सा पोहिला तासिं अज्जाणं अंतिए पंचाणुव्वइयं મુજબ અયોગ્ય ગણાય છે. હે દેવાનુપ્રિયે ! અમે તો તારા હિત માટે વિચિત્ર કેવળિયજ્ઞમ ધર્મને ઉપદેશ આપીએ છીએ તેને તે સાંભળ. _(तएणं सा पोहिला ताओ अज्जाओ एवं वयासी इच्छामि णं अज्जाओ! तुम्हें अंतिए केवलिपन्नत्ते धम्म निसामेत्तए-त्तएणं ताओ अज्जाओ पोहिलाए विचित्तं धम्म परिकहेति) તેમની આ જાતની વાત સાંભળીને તે પિફિલાએ તેમને એમ કહ્યું કે હે આયઓ! તમારા મુખથી હું કેવળી પ્રજ્ઞપ્ત ધર્મને સાંભળવા ઈચ્છું છું. પિફ્રિલાની એવી વિનંતી સાંભળીને તે આર્યાએાએ તેને વિચિત્ર કેવળિ-પ્રજ્ઞમ धर्मना 6५३माया. (तएणं सा पोट्टिला धम्म सोच्चा निसम्म हद-तुद्धा एवं वयासी) तमना भुमची जी प्रज्ञा पर्नु प्रशन तेन इयमा ધારણ કરીને ખૂબ જ હર્ષિત અને સંતુષ્ટ થતી તે પિકિલાએ તેમને એમ કહ્યું કે (सदहामिणं अज्जाओ ! णिग्गंथं पावयणं जाव से जहियं तुन्भे वयह, इच्छामि गं अहं तुम्भं अंतिए पंचायुवइयं जाव गिहिवम्म पडिवज्जित्तए-अहा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy