SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४४ ज्ञाताधर्मकथासूत्रे पोट्टिलाम् एवमवदन्-वयं खलु हे देवानुप्रिये ! श्रमण्यो निम्रन्थ्यः, बाह्याभ्यन्तरग्रन्थिरहिताः, यावद् गुप्तब्रह्मचारिण्यः, नो खलु कल्पतेऽस्माकम् 'एयप्पयारं ' एतस्मकारं कौँरपि 'णिसामेत्तर' निशामयितुं श्रोतुं न कल्पत इति पूर्वेण सम्बन्धः । ' अङ्ग इति सम्बोधने ' हे पोटिले ! किं-कथं पुनः ' उवदिसित्तए वा ' उपदेष्टुम् वा, स्वयम् ' आयरित्तए वा' आचरितुं वा कल्पते । न कल्पतइत्यर्थः, वयं खलु तव हे देवानुप्रिये ! विचित्र केवलिप्रज्ञातं धर्म परिकथयामः । ततः खलु सा पोट्टिला ठावित्ता पोट्टिलं एवं वयासी-अम्हेणं देवाणुप्पिया ! समणीओनिग्गंथीओ जाव गुत्तबंभयारिणीओ, नो खलु कप्पई अम्हं एयप्पयारकन्नेहि वि निसामित्तए किमंग उवदिसित्तए वा, आयरित्तए वा। अम्हं णं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धम्म पडिकहिज्जामो) इस प्रकार उस पोट्टिला के द्वारा कहीं गई उन आर्याओं ने अपने दोनों कानोंपर हाथ रख लिये-और रख कर पोहिला से इस प्रकार कहने लगीं-हे देवानुप्रिये ! हम तो निर्ग्रन्थ श्रमणियाँ हैं, नव कोटि से पूर्ण ब्रह्मचर्यको हम पोलती हैं। हमें तुम्हारी ऐसी बातें कानों से सुनना भी कल्पित नहीं हैं तो फिर हे पुत्रि ! हम इनका उपदेश तुम्हें कैसे दे सकते हैं और स्वयं भी इनका आचरण कैसे कर सकता हैं । अर्थात् इन बातों का उपदेश देना और स्वयं इनको अपने आचरण में लाना यह सब हमारे कल्प के अनुसार निषिद्ध है । हम तो हे देवानुप्रिये ! तेरे हितके ___ (तएणं ताओ अज्जाओ पोडिलाए एवंवुत्ताओ समाणीओ दो वि हत्थे कन्ने ठवेंति, ठावित्ता पोट्टिलं एवं वयासी अम्हेणं देवाणुप्पिया ! समणीओ निग्गंथीओ जाव गुत्तभयारिणीओ, नो खलु कप्पइ अम्हं एयप्पयारकन्नेहि वि निसामित्तए किमंग उवदिसित्तए वा, आयरित्तए वा ! अम्हं णं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धम्म पडिकहिज्जामो) આ પ્રમાણે પિફ્રિલાની વાત સાંભળીને તે આર્યાઓએ પોતાના બને કાને ઉપર હાથ મૂકી દીધા અને મૂકીને એમ કહેવા લાગી હે દેવાનુપ્રિયે ! અમે તે નિગ્રંથ શ્રમણીએ છીએ નવાવાડ સહિત બ્રહ્મચર્યનું અમે પાલન કરીએ છીએ. હે પુત્રિ! તમારી એવી વાતે અમારા માટે કાનથી સાંભળવી પણ ગ્ય લેખાય નહિ ત્યારે તેના વિશે ઉપદેશની વાત તે સાવ અયોગ્ય જ છે. અમે આ વિશે તમને કઈ પણ જાતને ઉપદેશ પણ આપી શકીએ નહીં તે પછી જાતે આનું આચરણ કેવી રીતે કરી શકીએ ? એટલે કે આ બાબતને ઉપદેશ આપ તેમજ પોતે આનું આચરણ કરવું તે બધું અમારે કલ્પ श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy