SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ५४७ प्रभुः समर्थ उत्तरीतुम् , इति कृत्वा गङ्गामहानद्या बाहुभ्यामुत्तरणे कृष्णवासुवदेस्य सामर्थ्यमस्ति, नास्ति वा तद् विजानामीति विचार्य एकाथिकां नावं नौकां 'मेति' गोपयन्ति । गोपयित्वा कृष्णं वासुदेवं 'पडिबालेमाणा' प्रतिपालयन्तः प्रतीक्षमाणाः तिष्ठन्ति । ततः खलु स कृष्णो वासुदेवः सुस्थितं देवं लवणाधिपतिं पश्यति-सुस्थितेन साकं मिलति दृष्ट्वा तमापृच्छय यत्रैव गङ्गामहानदी तवोपागच्छति, उपागत्य एकाथिकाया नावा-नौकाया मार्गणगवेषणं करोति, कृत्वा, एकार्थिकां नावमपश्यन् एकेन बाहुना रथं सतुरगं-सहाश्व, सए उदाहुणो पभू उत्तरित्तए तिकटूटु एगट्टियाओ णावाओ मेंति, गृमित्ता कण्हं वासुदेवं पडिवाले माणा २ चिट्ठति, तएणं से कण्हे वासुदेवे सुद्वियं लवणाहिवइं, पासइ, पासित्ता जेणेव गंगा महाणई तेणेव उवागच्छद) जब पार होकर वे तट पर पहुँच चुके-तब परस्पर में उन्हों ने ऐसा विचार किया-हे देवानुप्रियो ! देखो कृष्ण वासुदेव गंगा महानदी को हाथों से तैरकर पार करने में समर्थ हो सकते हैं या नहीं हो सकते हैं ? इस प्रकार विचार करके उन्हों ने उस एकाधि नौका को कृष्ण वासुदेव के आने के लिये वापिस उस पार भेजा नहीं वहीं पर छिपा दिया । और छिपाकर कृष्ण वासुदेव की प्रतीक्षा करते वे वहीं ठहरे रहे। उधर-कृष्ण वासुदेव लवणसमुद्राधिपति सुस्थित देव से जाकर मिले और उसकी आज्ञा लेकर जहां गंगा नदी थी वहां आये । (उवागच्छित्ता एगट्टियाए सवओ समंता मग्गणगवेसणं करेई, करित्ता एगट्टियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ महानई बाहाहिं उत्तरित्तए, उदाहु णो पभू उत्तरित्तए त्तिकटु एगद्वियाओ णावाओ णूमेंति, मित्ता कण्हं वासुदेवं पडिवालेमाणार चिटुंति, तए णं से कण्हे वासुदेवे सुट्टियं लवणाहिवई, पासइ, पासित्ता जेणेव गंगा महाणई तेणेव उवागच्छइ ) પાર ઉતરીને જ્યારે તેઓ કિનારે પહોંચી ગયા ત્યારે તેમણે પરસ્પર વિચાર કર્યો કે હે દેવાનુપ્રિયે ! કુવાસુદેવ ગંગા મહાનદીને હાથે વડે તરીને પાર કરી શકે કે નહિ? આમ વિચાર કરીને તેમણે તે “એકાર્થિ નૌકાને કૃષ્ણવાસુદેવને લાવવા માટે પાછી મોકલી નહિ પણ ત્યાંજ છુપાવી દીધી. અને છુપાવીને તેઓ ત્યાંજ કૃષ્ણ વાસુદેવની પ્રતીક્ષા કરતા રોકાઈ ગયા. કૃષ્ણવાસુદેવ લવણ સમુદ્રાધિપતિ સુસ્થિતદેવને મળ્યા અને તેની આજ્ઞા પ્રાપ્ત કરીને જ્યાં ગંગા નદી હતી ત્યાં આવ્યા. ( उवागच्छित्ता एगढियाए सव्वो समंता मग्गणगवेसणं करेइ, करिता एगट्टियं अपासमाणे एगाए बाहाए रह सतुरग ससारहिं गेण्हइ, एगाए बाहाए श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy