SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५४६ ज्ञाताधर्म कथाङ्गसूत्रे 9 , यावत् तावदहं सुस्थितं देवं लवणाधिपतिं पश्यामि सुस्थितेन देवेन सह मिलित्वा तमापृच्छयागच्छामि, ततः खलु ते पञ्चपाण्डवा कृष्णेन वासुदेवेन एवमुक्ताः सन्तो यत्रैव गङ्गामहानदी तत्रैवोपागच्छति, उपागत्य ' एगडियाए ' एकार्थिकायाः = महानौकासमानकार्यकारिण्याः ' नावाए ' नावः-नौकाया मार्गणगवेषणं कुर्वन्ति । कृत्वा = मार्गणगवेषणं कृत्वा नौकायामारुह्य ते पञ्च पाण्डवा एकार्थकया नावा गङ्गामहानदी मुत्तरन्ति उत्तीर्य अन्योन्यम्-परस्परमेवं वदन्ति' पह प्रभुः समर्थः, खलु हे देवानुमियाः ! कृष्णो वासुदेवो गङ्गामहानदीं ' बाहाहिं बाहुभ्यां= भुजाभ्याम् ' उत्तरितए ' उत्तरीतुम् ' उदाहु' उताहो अथवा नो ताव अहं सुट्टियं लवणाहिवई पासामि ) हे देवानुप्रियाँ ! तुमलोग जाओ और गंगानदी को पार करो तबतक मैं लवणसमुद्राधिपति सुस्थित देव से मिलकर और उनकी आज्ञा लेकर आता हूँ। (तएर्ण ते पंच पंडवा कण्हेणं वसुदेवेणं एवं बुत्ता समाणा जेणेव गंगा महानई तेणेव उवागच्छंति उवागच्छित्ता एगट्टियाए णावाए मग्गणगवेसणं करेंति, करिता एगट्टियाए गंगामहानई उत्तरंति ) इस तरह कृष्ण वासुदेव द्वारा कहे गये वे पांचों पांडव जहां गंगा महानदी थी वहां आये । वहां आकर के उन्होंने एकार्थिक- महानौकासे जैसी कार्य साधक - नौका मार्गणा एवं गवेषणा की, मार्गणा गवेषणा कर के वे पांचों पांडव नौका पर चढ गंगा महानदी से पार हो गये । (उत्तरिता अण्णमण्णं एवं वयंति पहूणं देवाणुपिया ! कण्हे वासुदेवे गंगा महानई बाहाहिं उत्तरि लवणाहिवई पासामि ) हे देवानुप्रियो ! तमे सोने हवे भयो भने गंगा નદીને એળંગા ત્યાંસુધી હું લવણુ સમુદ્રના અષિપતિ સુસ્થિત દેવને મળીને અને તેમની આજ્ઞા પ્રાપ્ત કરીને આવું છું. (तरणं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं बुत्ता समाणा, जेणेव गंगा महानई तेणेव उवागच्छंति उवागच्छित्ता एगट्टियाए णावाए मम्गणग वेसणं करेंति, करिता एगट्टियाए नावाए गंगा महानई उत्तरंति ) આ રીતે કૃષ્ણવાસુદેવ વડે આજ્ઞાપિત થયેલા તે પાંચે પાંડવે જ્યાં ગંગા મહા નદી હતી ત્યાં આવ્યા. ત્યાં આવીને તેમણે એકાર્થિક મહાનૌકા જેવી કામમાં આવી શકે તેવી નૌકાની માણા તેમજ ગવેષણા કરી. માણા તેમજ ગવેષણા કરીને તે પાંચે પાંડવો નૌકા ઉપર સવાર થઈને ગગા મહા નદીને પાર ઉતરી ગયા. ( उत्तरिता अण्णमण्णं एवं वयंति पहूणं देवाणुप्पिया ! कण्हे वासुदेवे गंगा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy