SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४५ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् जेणेव महाणई तेणेव उवागच्छइ उवागच्छित्ता एगट्ठियाए मग्गणगवेसणं तं चेव जाव णूमेमोतुब्भे पडिवालेमाणा चिट्ठामो तएणं से कण्हे वासुदेवे तेसिं पंचण्हं पांडवाणं एयमद्रं सोचा णिसम्म आसुरुत्ते जाव तिवालयं एवं वयासी-अहो णं जया मए लवणसमुदं दुवे जोयणसयसहस्सा विच्छिण्णं वोइवइत्ता पउमणाभं हयमहिय जाव पडिसेहिताअमरकंका संभग्गन्दोवई साहत्थिं उवणीया तया णं तुब्भेहिं मम महप्पं ण विण्णायं इयाणि जाणिस्सहत्तिकट्ठ लोहदंडं परामुसइ, पंचण्हं पंडवाणं रहे चूरेइ चूरित्ता णिव्विसए आणवेइ आणवित्ता तत्थ णं रह मदणे णामं कोड्डे णिविटे, तएणं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ उवाच्छित्ता सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि होत्था, तएणं से कण्हे वासुदेवे जेणेव बारवईणयरी तेणेव उवागच्छइ उवागच्छित्ता अणुपविसइ॥सू०३१॥ टीका-'तएणं से इत्यादि । ततस्तदनन्तरं खलु स कृष्णो वासुदेवो लवणसमुद्रस्य मध्यमध्येन व्यतिव्रजति गच्छति व्यतिव्रज्य तान् पञ्च पाण्डवान् एवमवादीत-गच्छत खलु यूयं हे देवानुप्रियाः ! गङ्गामहानदीमुत्तरत्त-उतीर्णा भवत, __तएणं से कण्हे वासुदेवे इत्यादि । टीकार्थ-(तएणं) इसके बाद (से कण्हे वासुदेवे) उन कृष्णवासुदेवने (लवणसमुदं) जब लवण समुद्र में (मज्झं मझेणं वीइवयइ ) वीच से होकर वे चले जा रहे थे। (ते पंच पंडवे एवं वयासी ) तब पांच पांडवों से ऐसा कहा-(गच्छह णं तुब्भे देवाणुप्पिया ! गंगामहानइं उत्तरह जाव तएणं से कण्णे वासुदेवे इत्यादि 2014-(तएणं) त्या२५छ। (से कण्हे वासुदेवे) ते वासुदेव (लवणसमुदं। है न्यारे तसा सव समुद्रनी (मझ मज्झेणं वीइवयइ) पश्ये ५४२ ५सार थता हता त्यारे (ते पंच पंडवे एवं क्यासी) पांय ५isa मा प्रभारी ४j (गच्छहणं तुम्भे देवाणुप्पिया ! गंगा महानदि उत्तरह जाव ताव अह सुट्टिय श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy