SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५४८ ज्ञाताधर्मकथाङ्गसूत्रे ससारथिं गृह्णाति एकेन बाहुना गङ्गां महानदी · बासर्टि' द्वापष्टिं योजनानि अर्धयोजनं च - वित्थिन्नं ' विस्तीर्णाम् , उत्तरितुं प्रवृत्तश्चाप्यभवत् , ततः खलु स कृष्णो वासुदेवो गङ्गामहानद्या बहुमध्यदेशभागं संप्राप्तः सन् ‘संते ' श्रान्तः श्रमप्राप्तः, 'तंते ' तान्तः खिन्नः परितंते ' परितान्तः सर्वथा खिन्नः ‘बद्धसेए ' संप्राप्तस्वेदः, जातश्चाप्यभवत् । ___ ततः खलु कृष्णस्य वासुदेवस्यायमेतद्प आध्यात्मिको यावत् मनोगत संकल्पः समुदपद्यत-अहो खलु पश्च पाण्डवा महाबलवन्तः, यैर्गङ्गामहानदी द्वापष्ठि योजनानि अर्धयोजनं च वित्थिना-विस्तीर्णा बाहुभ्यामुत्तीर्णा, ' इत्थंभूएहि ' इत्थंभूतैः-ईदृशपराक्रमशालिभिः खलु पश्चभिः पाण्डवैः पद्मनाभो राजा यावत् नो एगाए बाहाए गंगं महाणई वासहि जोयणाइं अद्धजोयणं च विच्छिन्नं उत्त रिपयत्ते यावि होत्था) वहां आकर के उन्हों ने एकाधिक नौका की सय तरफ सब प्रकारसे मार्गणा गवेषणा की 'मार्गणागवेषण करके जब उनके देखने में एकार्थिक नौका नहीं आई, तब सारथि और घोडों से युक्त रथ को उन्हों ने एक हाथ से पकड़ा और एक हाथ से ६२॥, साढे वासठ, योजन विस्तीर्ण उस गंगा महानदी को तैरकर पार करना प्रारंभ किया। (तएणं से कण्हे वासुदेवे गंगा महाणईए बहुमज्झदेसभागं संपत्ते समाणे संते, तंते, परितंते, बद्धसेए जाए यावि होत्था, तएणं कण्हस्स वासुदेवस्स इमे एयारूवे अज्झथिए जाव समुप्पजित्था -अहोणं पंच पंडवा महाबलवगा, जेहिं गंगामहाणई वासहि जोयणाई अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा इत्थंभूएहिं णं पंचहिं पंड. गंगं महाणइं वासहूिँ जोयणाई अद्धजोयणं च विच्छिन्नं उत्तरिपयत्ते यावि होत्था) ત્યાં આવીને તેમણે “એકાથિક” નૌકાની ચેમે બધી રીતે માર્ગણુ ગવેષણા કરી. માગણા તેમજ ગષણ કરીને જ્યારે “એકોર્થિક નૌકા તેમના જોવામાં આવી નહિ ત્યારે સારથિ અને ઘોડાથી યુક્ત રથને તેમણે એક હાથમાં ઉપાડ અને એક હાથ વડે ૬૨” જન વિસ્તીર્ણ તે ગંગા મહા નદીને તરીને પાર કરવા લાગ્યા. (तएणं से कण्हे वासुदेवे गंगा महाणईए बहुमज्झदेस भागं संपत्ते समाणे संते, तंते, परितंते, बद्ध सेए जाए यावि होत्था, तएणं कण्हस्स वासुदे वस्स इमे एयारूवे अज्झथिए जाव समुप्पज्जित्था-अहोणं पंच पंडवा महाबलवगा जेहि गंगा महाणई वासर्टि जोयणाई अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा इत्थं श्री शताधर्म अथांग सूत्र:03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy