SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५२६ ज्ञाताधर्मकथाङ्गसूत्रे च तोरणानि च यस्यां सा तथा, तत्र गोपुराणि-प्रतोल्यः अट्टालकाः-प्राकारोपरिस्थान विशेषाः, चरिका-नगरमाकारान्तरेऽष्टहस्तोमार्गः। तथा-पर्यस्तितानिसर्वतः क्षिप्तानि प्रवरभवनानि श्रीगृहाणि-भण्डागाराणि कोशागाराणि च यस्यांसा तथा, ततो द्विपदः कर्मधारयः । कृष्णवासुदेवेन भूमौ चरणाघातशब्देन अमरकंकाराजधान्याः प्राकारगोपुरादिकं विध्वंसितमित्यर्थः, तथा-'सरस्सरस्स' अनुकरणशब्दोऽयम् निपतनक्रियाविशेषणं धरणितले संनिपतिता अमरकंकां राजधानी सरस्सरस्सेति शब्दं कुर्वाणा भूभौ पतितेत्यर्थः । ततः खलु स पद्मनाभो राजा अमरकंकां राजधानी संभग्नप्राकारादिकां यावत्-धरणितले संनिपतितां दृष्ट्वा भीतः त्रस्तः, उद्विग्नः, संजातभयः, द्रौपद्या देव्याः शरणमुपैति प्राप्नोति, ततः खलु सा द्रौपदी देवी पद्मनाभं राजानमेवमवादी-कि खलु त्वं हे देवानुप्रिय ! न जानासि कृष्णस्य वासुदेवस्योत्तमपुरुषस्य विप्रियं कुर्वन मामिह अत्र गलियों को अटारियों को, चरिकाओं को, श्री गृहों को कोशागारों को श्री कृष्ण ने ध्वंस करदिया। तथा वह अमरकंका राजधानी भी सरसर शब्द करती हुई उस गर्जना पूर्वक किये गये चरणाघात से जमीन पर गिर पड़ी। (तएणं से पउमणाभे राया, अमरकंका रायहाणि संभागजाव पासित्ता, भीए दोवईए देवीए सरणं उवेइ ) तथ पद्मनाभ राजा अमरकंका राजधानी को प्राकार गोपुर आदि की ध्वस्त अवस्थावाली देखकर अत्यंन्त भीत हुआ त्रस्त हुआ, उद्विग्न हुआ। और संजातभय संपन्न होकर द्रौपदी देवी की शरण में पहुँचा। (तएणं सा दोवई देवी, पउमनाभं रायं एवं वयासी) तब उस द्रौपदी देवी ने पद्मनाभ राजा से इस प्रकार कहा-(किण्णं तुमं देवाणुप्पिया ! न जाणासि कण्हકંકી રાજધાનીની શેરીઓને, અટારીઓને, ચરિકાઓને, શ્રીગૃહોને, કેશાગારને શ્રીકૃષ્ણ નષ્ટ કરી નાખ્યા તેમજ તે અમરકંકા રાજધાની પણ સરસર શદ કરતી ગર્જનાપૂર્વક કરવામાં આવેલા ચરણઘાતથી જમીનદોસ્ત થઈ ગઈ. (तएणं से पउमणाभे राया, अमरकंका रायहाणि संभग्ग जाव पासित्ता, भीए दोबईए देवीए सरणं उवेइ ) પદ્મનાભ રાજા અમરકંકા રાજધાનીના પ્રાકાર, ગોપુર વગેરેને વિનાશ જોઈને ખૂબ જ ભયભીત થઈ ગયે, ત્રસ્ત થઈ ગયે તેમજ ઉદ્વિગ્ન થઈ ગયે अन सभतमय संपन्न ने द्रौपट्टी वानी शरण ५व्या . (तरण सा दावई देवी पउमनाभं राय एवं क्यासी) त्यारे ते द्रौपदी की पद्मनाल રાજાને આ પ્રમાણે કહ્યું કે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy