SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ५२७ हव्यं-शीघ्रम् आनयसि-आनीतवानसि तत्-तस्मात्-' एवमवि गए' एवमपि गते-इत्थंममापहरणे कृतेऽपि, गच्छ खलु त्वं हे देवानुप्रिय ! स्नातः 'उल्ल पडसाडए' आर्द्र पट्टसाटकः स्नानेनाऽऽीकृतोत्तरीयपरिधानवस्त्रधारी ' अवचूलगवत्थणियत्थे ' अवचूलकवस्त्रणियत्थः अवचूलकम्-अधोमुखं नीचैलम्बमानं चूलंवस्त्राञ्चलं-वस्त्रप्राप्तं यथा भवति तथा 'णियत्थं' परिहितं वस्त्रं येन स तथा-स्त्रीणां परिधानमिव चरणपर्यन्तलम्बितवस्त्रान्तं यथास्यात्तथा परिहितवस्त्र इत्यर्थः । 'अंते उरपरियालसंपरिखुडे' अन्तःपुरपरिवारसंपरितः स्त्री परिवारेण सहितः, — अग्गाई' अग्र्याणि वराणि रत्नानि गृहीत्वा मां पुरतः ‘ काउं' कृत्वा कृष्णं स्स वा सुदेवस्स उत्तमपुरिसस्म विप्पियं करे माणे ममं इह हव्वमाणेसि) हे देवानुप्रिय ! क्या तुम उत्तम पुरुष कृष्णवासुदेव को नहीं जानते हो जो उनको अनिष्ट कर तुम मुझे यहां ले आये हो । (तं एवमविगए गच्छहणं तुमं देवावुप्पिया! पहाए उल्लपडसाडए अव चलगवथणियत्थे अंतेउरपरियालसंपरिवुडे, अग्गइं वराइं रयणाई गहाय, ममं पुरओ, काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि) खैर अब इस बात को जाने दो-हे देवानुप्रिय ! तुम स्नान कगे, और गीले वस्त्र पहिने हुए ही श्री कृष्णवासुदेव की शरण में जाओ । जाते समय तुम स्त्रीयों के परिधान के समान चरण पर्यन्त लटकते हुए वस्त्र पहिनकर जाना । अकेले मत जाना किन्तु अपने अंतःपुर की समस्त स्त्रियों को साथ में ले जाना। रीते हाथ भी मत जाना किन्तु भेट निमित्त वेश कीमती रत्नों को लेकर और मुझे आगे करके चलना । (किणं तुम देवाणुप्पिया ! न जाणासि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्यमाणेसि ) હે દેવાનુપ્રિય ! શું તમે ઉત્તમ પુરૂષ કૃષ્ણ-વાસુદેવને ઓળખતા નથી. મને અહીં લાવીને તમે તેમનું જ અનિષ્ટ કર્યું છે. (तं एवमविगए गच्छह णं तुमं देवाणुप्पिया ! ण्हाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिखुडे, अग्गाई वराई रयणाई गहाय, ममं पुरतो, काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि ) ખેર, છેડે એ વાતને. હે દેવાનુપ્રિય ! તમે હવે નાન કરો અને ભીના વસ્ત્રોથી જ શ્રીકૃષ્ણ વાસુદેવની શરણમાં જાઓ. જતી વખતે તમે સ્ત્રીઓના પરિધાન (ચણિયા) ની જેમજ પગ સુધી લટકતા વસ્ત્રો પહેરજે. તમે એકલા જતા નહિ પરંતુ રણવાસની બધી સ્ત્રીઓને સાથે લઈને જજે. તમે ખાલી હાથે તેમની પાસે જતા નહિ પણ કંઈક ભેટ સ્વરૂપ કિંમતી વસ્ત્રોને લઈને શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy