SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरित निरूपणम् ५२५ 9 वासुदेवो यत्रैवामकङ्का तत्रैवोपागच्छति, उपागत्य रथं स्थापयति, स्थात् प्रत्यबरोहति प्रत्यवरुह्य, ' वेउव्वियसमुग्धाएणं वैक्रियसमुद्घातेन वैक्रियशरीरं निर्मातुं मात्मप्रदेशानां बहिर्निं सारणेन खलु ' समोहणइ ' समुद्धातं करोति समुहन्ति एक महत् ' णरसीहरूवं ' नरसिंहरूपं ' बिउव्व' विकुर्वते दिव्यसामर्थ्येन करोति विकुर्व्य महता २ शब्देन ' पाददद्दरयं पाददद्देरकं = भूमौ चरणाघातं करोति, ततः खलु स कृष्णेन वासुदेवेन महता २ शब्देन पाददर्दरकेण= भूमौ चरणाघातेन कृतेन सता अमरकङ्काराजधानी 'संभग्गपागारगो पुराहालय चरियतोरणपल्हत्थिय पवरभवणसिरिधरा सम्भग्नप्राकार गोपुराहालकच रिकातोरणपर्यस्aिngatभवनश्रीगृहा=तत्र संभग्नानि - प्राकारथ गोपुराणि च अट्टालकाश्च चरिका जहांवह अमरकंका थी वहां गये ( उवा० ) वहां जाकर के ( रहं ठवेह, afai रहाआ पचोरुहद्द, पच्चारुहिता वेउब्वियसमुग्धारणं समोह " इ) उन्होंने अपने रथको खड़ा किया- खड़ा करके फिर वे उससे नीचे उतरे । नीचे उतर कर वैक्रिय समुद्घात किया । वैक्रियशरीरको निर्माण करने के लिये जो आत्मप्रदेशों का बाहिर निकालना होता है उसको नम वैक्रिय समुद्घात है । ( एगं महं नरसिहरूवं विउव्वज्ञ विजव्वित्ता महया २ सद्देणं पाददद्दरएणं करणं समाणेणं अमरकंका रायहाणी संभग्ग पागारगो पुराट्टाल चरिथतोरणं पल्हत्थियपवरभवणसिरिघरा सरस्सरस्स धरणियले संन्निवइया) इस समुद्घातके द्वारा उन्होंने एक विशाल काय नरसिंहरूप की विकुर्वणा की नरसिंहरूप की विकुर्वणा करके अपनी भयंकर गर्जना से भूमि पर चरणों द्वारा आघात किया । इस तरह गर्जना पूर्वक किये गये चरणाघात से अमरकंका राजधानी की गया. ( उबा० •) cui qya (16' sàg, zfdar cersì qìaeg, qāìafgar " त्रिसमुग्धापण समोहणइ ) तेभले घोताना २थने ओले राज्यो, अलो રાખીને તેઓ તેમાંથી નીચે ઉતર્યાં. નીચે ઉતરીને તેમણે વૈક્રિય સમુદ્દાત કર્યાં, વૈક્રિય શરીરને બનાવવા માટે જે આત્મપ્રદેશેાને બહાર કાઢવામાં આવે છેતે વૈક્રિય સમુદૂધાત કહેવાય છે. ( एवं महं नरसिहरूवं विउव्वर, विउब्वित्ता महया २ सदेणं पाददद्दरणं कर्ण समाणेणं अमरकंका रायहाणी संभग्गपागारगोपुराट्टालयचरियतोरणं पल्हत्थिय पवरभवण सिरिधरा सरस्परस्त धरणियले संन्निवइया ) આ સમુદ્ધાત વડે તેમણે એક વિશાળ કાય નરસિંહ રૂપની વિકા કરી. નરસિંહ રૂપની વિધ્રુણા કરીને પેાતાની ભયંકર ગર્જનાથી ભૂમિ ઉપર ચરણાના આધાત કર્યાં. આ રીતે ગજનાપૂર્વક કરાયેલા ચરણાઘાતથી અમર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy