SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदचरितनिरूपणम् मवादीत्-मा खलु त्वं हे देवानुमिय ! यावत् संहर, स्वं खलु हे देवानुप्रिय ! लवणसमुद्रे आत्मषष्ठस्य पण्णां रथानां मार्ग 'वियराहि ' वितर=देहि, स्वयमेव खल्वहं द्रौपद्या देव्याः 'कू' प्रत्यानयनकर्तुं गच्छामि, ततः खलु स सुस्थितो अथवा-आपकी आज्ञा हो तो नगर, सैनिक, और वाहन सहित पद्म नाभ राजा को लवण समुद्र में डुबा दे सकता हूँ (तएणं कण्हे वासुदेवे सुट्टियं देवं एवं वयासी) जब कृष्णवासुदेव ने उस स्वस्तिक देव से इस प्रकार कहा-(माणं तुमं देवाणुप्पिया! जाव साहराहि तुमं णं देवाणुः प्पिया! लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहि सयमेव णं अहं दोवईए कूवं गच्छामि, तएणं से सुटिए देवे कण्हं वासुदेवं एवं क्यासी, एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ तएणं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसज्जेइ, पडिविसज्जित्ता पंचहिं पंडवेहिं सद्धिं अप्पछटे छहिं रहेहिं लवणसमुई मज्झं मज्झेणं वीइवयइ, वीइवइत्ता जेणेव अमर कंका रायहाणी, जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ ) हे देवानुप्रिय ! तुम ऐसा मत करो-अर्थात् पद्मनाभ के भवन से द्रौपदी देवी को हरण मत करो, और न पद्मनाभ राजा को नगर, सैनिक एवं वाहन सहित लवणसमुद्र में प्रक्षिप्त करो, तुम तो केवल हे देवानुप्रिय ! हमारे छहों रथों को लवणसमुद्र में मार्ग दे दो । मैं તમારી આજ્ઞા હોય તે નગર, સિનિક અને વાહન સહિત પદ્મનાભ રાજાને सपसमुद्रमा हुपाडी शतम छु. (तएणं कण्हे वासुदेवे सुद्वियं देवं एवं वयासी ) त्यारे ४५-पासुहेव ते ५स्ति वने ॥ प्रमाणे - (माणं तुमं देवाणुप्पिया ! जाव साहराहि तुमं गं देवाणुपिया ! लवणसमुहे अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहि सयमेव णं अहं दोवईए कूवं गच्छामि, तएणं से सुटिए देवे कण्हं वासुदेवं एवं बयासी, एवं होउ, पंचहि पंडवेहिं सद्धिं अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ, तएणं से कण्हे वासुदेवे चाउरंगिणी सेणं पडिविसज्जेइ, पडिविसज्जित्ता पंचहिं पंडवेहि सद्धिं अप्पछडे छहि रहेहिं लवणसमुदं मज्ज्ञं मझेणं वीइवयइ, वीइवइत्ता जेणेव अमरकंका रायहाणी, जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ ) હે દેવાનુપ્રિય ! તમે આ પ્રમાણે કરવાની તસ્દી લે નહિ એટલે કે પદ્મનાભના ભવનમાંથી દ્રૌપદી દેવીનું હરણ કરો નહિ તેમજ પદ્મનાભ રાજાને નગર, સિનિક અને વાહન સહિત લવણ સમુદ્રમાં ફે કે પણ નહિ. તમે તે હે દેવાનુપ્રિય ! ફક્ત અમારા છએ રથ માટે લવણ સમુદ્રમાં માર્ગ આપો. श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy