SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे पमनाभस्य राज्ञो भवने द्रौपदीदेवी यादृशी दृष्टपूर्वा चाप्यभवत् , अयं भावःकाचिद्रौपदीसदृशी देवी पद्मनाभस्य राज्ञोभवने दृष्टा किंतु सा मया न सम्यग. ज्ञाता नापि सम्यग्परिचिता, इति । ततः खलु कृष्णो वासुदेवः कच्छुल्लनारदमेवमवादीत्-हे देवानुपियाः युष्माकमेव खलु ' एवम् ' इदृशं ' पुवकम्मं ' पूर्वकर्म -पूर्वकृतं कर्म, युष्माभिरेवेदृशं कर्म पूर्व कृतमित्यर्थः । ततः खलु स कच्छुलुनारदः कृष्णेन वासुदेवेनैवमुक्तः सन् उत्पतनी विद्यामावायति । आवाह्य यस्याः एवदिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः । ततः खलु स कृष्णो वासुदेवो दूतं शब्दयति= धायईसंडे दीवे पुरथिमद्धं दाहिणभरहवासं अमरकंका गयहागि गए तत्थ णं मए पउमनाभस्स रणो भवणंसि दोवई देवी जोरिसिया दिट्टपुव्वा यावि होत्या, तएणं कण्हे वासुदेवे कच्छुल्लं एवं वयासी-तुभं चेव गं देवाणुप्पिया! एवं पुव्वकम्मं-तएणं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणि विज्जं आवाहेइ, आवाहित्ता जामेव दिसि पाउन्भुए तामेव दिसि पडिगए) सुनो मैं तुम्हें बताता हूँ -हे देवाणुप्रिय ! मैं किसी एक समय द्वितीय धातकी खंड द्वीप में पूर्व दिग्भागवर्ती दक्षिणार्ध भरतक्षेत्र में अमरकंका नाम की राजधानी में गया हुआ था वहां मैंने पद्मनाभ राजा के भवन में द्रौपदी देवी जैसी एक नारी देखी थी-परन्तु मैं उसे अच्छी तरह नहीं जान सका-और न उससे परिचित ही हो सका। नारद की ऐसी बात सुनकर कृष्ण वासुदेव ने उनसे कहा हे देवानुप्रिय ! आपने ही ऐसा कार्य सब से पहिले किया है-इसके बाद उन कच्छुल्ल नारदने कृष्ण वासुदेवके द्वारा दाहिणद्धभरहवासं अमरकंका रायहाणि गए, तत्थणं मए पउमनाभस्स रण्णो भवण सि दोवई देवी, जारिसिया दिद्रपुव्वा यावि होत्या, तएणं कण्हे वासुदेवे कच्छुलं एवं वयासी-तुभं चेवण देवाणुप्पिया ! एवं पुष कम्म-तएणं से कच्छल्ल नारए कण्हेणं वासुदेवेण एवं वुत्ते समाणे उप्पयणि विज्ज आवाहेइ, आवाहिता जामेव दिसि पाउब्भुए तामेव दिसि पडिगए) સાંભળે, તમને હું બધી વિગત બતાવું છું. હે દેવાનુપ્રિય ! કઈ એક વખતે હું ધાતકી પંડદ્વીપમાં, પૂર્વ દિશા તરફના દક્ષિણાર્ધ ભરત ક્ષેત્રમાં, અમરકંકા નામે રાજધાનીમાં ગયા હતા. ત્યાં મેં પદ્મનાભ રાજાના ભવનમાં દ્રૌપદી દેવી જેવી એક નારી જોઈ હતી. પણ હું તેને સારી પેઠે ઓળખી શ નહિ અને ન તેનાથી પરિચિત થઈ શકે. નારદની આ વાત સાંભળીને કૃષ્ણવાસુદેવે તેમને કહ્યું કે હે દેવાનુપ્રિય ! સૌ પહેલાં તમે જ આ કામ કર્યું છે. ત્યારપછી તે કચ્છલનારદે કૃષ્ણ વાસુદેવની આ વાત સાંભળીને પિતાની ઉત્પતની श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy