SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ अनगराधममृतवर्षिणी टीका० अ० १६ द्रौपदीचरितनिरूपणम् ४९९ - आह्वयति, शब्दयित्वा - एवमवादीत - गच्छ खलु त्वं हे देवानुप्रियाः ! हस्तिनापुरं पाण्डोराज्ञ एतमर्थं निवेदय एवं खलु हे देवानुप्रिय ! धातकीपण्डे द्वीपे ' पुरस्थिमद्धे ' पौरस्त्यार्धे पूर्वदिग्भागवर्तिनि अमरकंकायां राजधान्यां पद्मनाभभवने द्रौपद्या देव्याः प्रवृत्तिरुपलब्धा, तत् = तस्मात् गच्छन्तु पञ्च पाण्डवाश्चतुरङ्गिण्या सेनया सार्धं संपरिता 'पुरत्थिमवेयालीए ' ' पौरस्त्य वेलायां - पूर्वदिग्वर्तिनि लवणसमुद्रे मां' पडिवालेमाणा ' प्रतिपालयन्तः - प्रतीक्षमाणा स्तिष्ठन्तु, ततस्तदनन्तरं स दूतो यावत् पाण्डोरग्रे गत्वा कृष्णवासुदेवोक्तं वचनं भणति = कथयति= ' पडिवालेमाणा चिह्न ' अयं भावः -' घातकीपण्डे द्वीपे पूर्वदिग्भागवर्तिनि अमरकंकायां राजधान्यां पद्मनाभभवने द्रौपद्याः प्रवृत्तिरुपलब्धा, तस्मात् पञ्च पाण्डइस प्रकार कहे जाने पर अपनी उत्पतनीविद्याका स्मरण किया । स्मरण करके फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की और चले गये । (तरणं से कहे वासुदेवे दूयं सदावेह सद्दावित्ता एवं वयासी गच्छणं तुमं देवाणुपिया ! हत्थिणाउरं पंडुस्स रण्णो एयमहं निवेदे हि ) इसके बाद उन कृष्ण वासुदेव ने दूत को बुलाया - बुलाकर उससे ऐसा कहा- हे देवानुप्रिय ! तुम हस्तिनापुर नगर जाओ वहां पांडु राजा से ऐसा कहना - ( एवं खलु देवाणुपिया ! घायइसंडे दीवें पुरित्थिमद्धे अमरकंकाए रायहाणीए पउमणाभभवणंसि दोवईए देवीए पडतीं उवलद्धा तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धि संपरिवुडा पुरस्थिमवे पालीए ममं पडिवालेमाणा चिडंतु ) हे देवानुप्रिय ! वह वक्तव्य विषय यह है- धातकी षंड नाम के द्वीप में पूर्व दिग्भागवत दक्षिणार्ध भरत क्षेत्र मे वर्तमान अमरकंका नाम की राजधानी में पद्मनाभ राजा સ્મરણ કરીને પછી તેએ જે દિશા તરફથી આવ્યા વિદ્યાનું સ્મરણ કર્યું. हता ते दिशा तर पाछा खाना था गया. ( तरणं से कण्हे वासुदेवे दूयं सावे, सावित्ता एवं वयासी- गच्छ णं तुमं देवाणुपिया ! हत्थिणाउर' पंडुस्स रण्णो एयटुं निवेदेहि ) त्यारपछी ते पृ॒ष्णु वासुदेवे इतने मीसाव्या भने ખેલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! તમે હસ્તિનાપુર નગરમાં જાએ-અને ત્યાં પાંડુ રાજાને આ પ્રમાણે કહા કે— ( एवं खलु देवाणुपिया ! धायइसंडे दीवे पुरत्थिमद्धे अमरकंकाए राय हाणीए परमणामा भवणंसि दोवईए देवीए पत्ती उवलद्धा-त गच्छंतु पंच पंडवा चाउर गिणोए सेणाए सद्धि संपरिवुडा पुरत्थिमवेयालीए ममं पडिवाले माणा चिट्टंतु ) हे हेवानुप्रिय ! धातडी षड नाभे द्वीपभां पूर्व दिशा तरइना दक्षिणार्ध ભરત ક્ષેત્રમાં વિદ્યમાન અમરકકા નામની રાજધાનીમાં પદ્મનાભ રાજાના ભવ્ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy