SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१४ तेतलिपुत्र प्रधानचरितवर्णनम् ३५ ( , तकालसमए ' पूर्वरात्रापररात्रकालसमये = रागेः पश्विमे भागे ' इमेयारूवे ' अयमैतद्रूपः = त्रक्ष्यमाणप्रकार: ' अज्झत्थिए जाव' आध्यात्मिको यावत् मनोगतः संकल्प: ' समुपज्जित्था ' समुदपद्यत, संकल्पप्रकारमाह एवं खलु अहं ' तेतलिस्स ' तेतले : =तेत लिपुत्रस्यामात्यस्य पूर्वम् इष्टा, कान्ता, प्रिया, मनोज्ञा, मनोऽमा आसि '=आसम्, परन्तु ' इयाणि ' इदानीम् अनिष्टा यावद्-अमनोऽमा जाता । नेच्छति च तेतलिपुत्रः मम नाम यावत् परिभोगं वा=मम नाम गोत्रमपि श्रोतुं नेच्छति किंपुन र्मम दर्शनं मया सह परिभोगं वा । इत्थमेषा पोहिला 'ओहयगणसंकप्पा' अपहृतमनः संकल्पा= अपहतो = दुःखावेगवशाद् रुद्धो, मनः संकल्पो= मानसिको विचरो यस्याः सा ' जावशिवाय ' यावद् ध्यायति = यावदार्त्तध्यानं करोति । ततः खलु तेतलिपुत्रः पोट्टिला मपहतमनः संकल्पां ' जाव झियायमाणि ' या कयाई पुव्वावरन्तकालसमयंसि इमेघारूवे अज्जत्थिए जाव समुप्यजित्था ) जब पोहिला ने अपनी तरफ तेतलि पुत्र अमात्य की इतनी अधिक उपेक्षा - अनादरता देखी तो एक दिन किसी समय उसे रात्रि के मध्यभाग में इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ - ( एवं खलु अहं तेतलिस्स पुवि इट्ठा ५ आसिं, इयाणि अणिट्टा ५ जाया नेच्छइ य तेतलिपुत्ते मम नाम जाच परिभोगं वा ओहमण संकष्पा जाव झियायइ ) मैं तेतलि पुत्र अमात्य के लिये पहिले इष्ट, कान्त, प्रिय, मनोज्ञ एवं मनोम थी, परन्तु इस समय मैं - उन्हे अनिष्ट यावत् अमनोम बन रही हूँ । वे तेतलि पुत्र अमात्य देखने और परिभोग करने की तो बात कौन कहे मेरे नामगोत्र तक को भी सुनमा पसंद नहीं करते हैं । इस तरह वह अपहृतमनसंकल्प होकर यावत् अझ थिए जाव समुप्यजित्था ) બો જ્યારે અમાત્ય તેતલિપુત્રને પાટિલા એ પેાતાના પ્રત્યે આટલી બધી ઉપેક્ષા અને અનાદરતા જોઈ ત્યારે કાઈ વખતે એક દિવસ રાત્રિના મધ્યભાગમાં તેના મનમાં આ જાતના આધ્યાત્મિક યાવત્ અનેાગત સ’કલ્પ ઉત્પન્ન સેમો કે ( एवं खलु अहं daलिस पुवि इट्ठा ५ आसिं इयाणिं अणिट्ठा ५ जाया नेच्छइ य तेतलिपुत्ते मम नाम जाव झियाय ) પહેલાં હું તેતલિપુત્ર અમાત્યને માટે ઈષ્ટ, કાંત, પ્રિય, મનેાજ્ઞ અને મનામ હતી. પણ હમણાં હું તેમના માટેઅનિષ્ટ યાવત અમનામ થઈ પડી છુ, તેતલિ પુત્ર અમાત્ય જ્યારે મારું નામ ગોત્ર સુદ્ધાં સાંભળવું ઇચ્છતા નથી ત્યારે મારી સામે જોવાની અને મારી સાથે પરિભાગની તા વાત જ શી કરવી ? આ રીતે તે પેટ્રિટલા અપહત મન સકલ્પ થઈને યાવત આ ધ્યાન કરતી બેઠી હતી. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy