SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १६ द्रौपदीचरितनिरूपणम् ४७७ खलु त्वं हे देवानुप्रिये ! अपहतमनःसंकल्पा यावद् ध्याय, आर्तध्यानं मा कुरु वं मयासार्ध विपुलान् भोगभोगान् याच भुनाना विहर-मदीयप्रासादे तिष्ठ' इति । ततः खलु सा द्रौपदी देवी पद्मनाभमेवमवादीत्-एवं खलु हे देवानुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे द्वारवत्यां नगर्या कृष्णो नाम वासुदेवो मम प्रियभातृकः= ममप्रियस्य भर्तुर्धाता परिवसति, तद् यदि खलु स षण्णां मासानां मध्ये 'मम' मां 'कूवं ' देशीशब्दोऽयम् , अन्वेषयितुं ग्रहीतु वा नो शीघ्रमागच्छति-ततः खलु गई हो। इमलिये हे देवानुप्रिये ! तुम आपहतमनःसंकल्प बनकर यावत् आतध्यान मत करो। तुम तो अब मेरे साथ विपुल कामभोगों को भोगती हुई मेरे प्रासाद में रहो । (तएणं सा दोवई देवी पउमणाभं एवं वयासी-एवं खलु देवाणुप्पिया! जंबूद्दीवे दीवे भारहे वासे बारवइए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसइ, तं जहणं से छण्हं मासाणं मम कूवं णो हव्व मागच्छइ, तएणं अहं देवाणुप्पिया! जं तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिट्टिस्सामि तएणं से पउमे दोवईए एयमढे पडिसुणेह २ दोवइं देवीं कण्णंतेउरे ठवे; तएणं सा दोवई देवी छ8 छटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ) इसके बाद उस द्रौपदी देवी ने पद्मनाभ से इस प्रकार कहा-हे देवानुप्रिय ! सुनो-जंबूद्वीप नाम के द्वीप में भारतवर्षमें दारावती नगरी में कृष्ण वासुदेव मेरे प्रिय पतिके भ्राता रहते है । वे यदि छह मासके भीतर मुझे अन्वेषण करने के लिये या આવી છે એથી હે દેવાનુપ્રિયે! તમે અપહતમનઃ સંકલ્પ થઈને યાવત્ આધ્યાન ન કરે તમે મનુષ્યભવ સંબંધી કામ ભેગે ભેગતાં મારા મહેલમાં રહો. (तएणं सा दोवई देवो पउमणाभं एवं वयासी एवं खलु देवाणुप्पिया ! जंबू होवे दीवे, भारहे वासे बारवइए णयरीए कण्णे णामं वासुदेवे मम पियभाउए परिवसइ, तं जइणं से छण्हं मासाणं मम कूवं णो हव्व मागच्छइ, तएणं अहं देवाणुप्पिया ! जं तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि तएणं से पउमे दोवईए एयमé पडिसुणित्ता २ दोवई देवीं कण्णं तेउरे ठवेइ, तएणं सा दोबई देवी छ? छटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावे माणे विहरइ) ત્યારપછી દ્રોપદી દેવીએ પદ્મનાભને આ પ્રમાણે કહ્યું કે દેવાનુપ્રિય! સાંભળે, જંબદ્વીપ નામના દ્વીપમાં ભારત વર્ષમાં દ્વારાવતી નગરીમાં કણવાસુદેવ મારા પ્રિય પતિના ભાઈ રહે છે. તેઓ છ મહીનાની અંદર મારી તપાસ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy