SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १६ द्रौपदीचरितनिरूपणम् ४३ तस्मान्मदापहरणेन अस्याः प्रतिकूलाचरणं श्रेयः इति भावः । इति कृत्वा इति मनसि निधाय एवं संप्रेक्षते-पर्यालोचयति, संपेक्ष्य पाण्डं राजानमापृच्छय ' उप्प. यणि विज्ज' उत्पतनीम्-विद्याम् ' आवाहेई' आवाहयति-स्मरति आवाय, मत्वा तया उत्कृष्टया यावद् विद्याधरगत्या लवणसमुद्रस्य मध्यमध्येन पौरस्त्याभिमुखःपूर्वदिगभिमुखः, 'वीइवइउं पयंत्ते ' व्यतिव्रजितुं प्रवृत्ता=गमनतत्परश्चाप्यभवत् । ___ तस्मिन् काले तस्मिन् समये 'धायईसंडे ' धातकीपण्डे धातकीपण्डनामके, द्वीपे 'पुरथिमद्धदाहिणभरहवासे' पौरस्त्यार्धदक्षिणार्ध-भारतवर्षे पूर्व दिग्वतिनि दक्षिणार्धभरतक्षेत्रे अमरकंका नाम राजधानी आसीत् । ततः खल्लु अमरकंकायां राजधान्यां पद्मनाभो नाम राजाऽभवत् । स कीदृश इत्याह- महया हिम. वंतमहंतमलयमंदरमहिंदसारे ' महा-हिमवन्महामलयमन्दरमहेन्द्रसार: महाहिमवानिव तथा-महामलयमन्दरमहेन्द्रवत् सारः प्रधानः । अन्यनृपापेक्षयाऽधिकमहत्त्वादिगुणविभवैश्वर्यसम्पन्न इत्यर्थः, विस्तरतस्तु व्याख्यानं प्रथमाध्ययने कृतम् , यह इस समय पांडवों द्वारा कृत सत्कार सम्मान से गर्विष्ट बनी हुई है-सो विवेक रहित बन गई है-इसलिये इसके मद को उतारना चाहिये अतः इसके प्रतिकूल आचरण करना यही मुझे श्रेयस्कर है। इस प्रकार मन में रखकर उन्हों ने विचार किया-विचार करके फिर उन्हों ने पांडुराज से पूछा हे राजन् हम जाते हैं-पूछकर उन्हों ने उत्पतनी नाम की विद्या का आह्वान किया स्मरण किया-स्मरण कर के उस उत्कृष्ट यावत् विद्याधर संबन्धी गति से वहां से पूर्व दिशा की तरफ मुख कर के वे उड़ने में प्रवृत्त भी हो गये-( तेणं कालेणं तेणं समएणं धायईसंडे दीवे पुरथिमद्धदाहिणभरहे वासे अमरकंका णाम रायहाणी होत्था-तएणं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था, महया हिमवंत० તે આ પાંડવે વડે સત્કૃત તેમજ સન્માનીત થઈને ગર્વિષ્ઠા બની ગઈ છે તેથી તે અવિવેકી થઈ પડી છે, એથી હવે એના મદને ઉતારવો જોઈએ, એના વિરૂદ્ધ આચરવું જોઈએ, આ પ્રમાણે તેઓએ મનમાં વિચાર કર્યો. વિચાર કરીને તેમણે પાંડુરાયને પૂછ્યું કે હે રાજન ! અમે જઈએ, એ પ્રમાણે પૂછીને તેઓએ ઉત્પતની નામની વિદ્યાનું આહાન કર્યું, સ્મરણ કર્યું. સ્મરણ કરીને તે ઉત્કૃષ્ટ યાવત વિદ્યાધર સંબંધી ગતિથી ત્યાંથી પૂર્વ દિશા ભણી મુખ કરીને ઉડવા લાગ્યા. (तेणं कालेणं तेणं समएणंधायईसंडे दीवे पुरथिमद्धदाहिणभरहे वासे अमरकंका णाम रायहाणी होत्था तएणं अमरकंकाए रायहाणीए पउमणाभे णामं राया श्री शतधर्म अथांग सूत्र : ०3
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy