SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ - अनगारधर्मामृतषिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४४१ सयाइं२ आवासाइं तेणेव उवा० तहेव जाव विहरांति,तएणं से पंडुराया हत्थिणाउरणयरं अणुपविसइ अणुपविसित्ता कोडुबिय० सदावेइ सदावित्ता एवं वयासी-तुब्भेणं देवाणु. प्पिया ! विउलं असण४ तहेव जाव उवणेति, तएणं ते वासुदेवपामोक्खा बहवे राया पहाया कयबलिकम्मा तं विउलं असणं४ तहेव जाव विहरंति, तएणं से पंडुराया पंच पंडवे दोवई च देवि पट्टयं दुरूहेइ दुरूहित्ता सेयपीएहिं कलसेहिं पहावेंति पहावित्ता कल्लाणकारि करेइ करिता ते वासुदेवपामोक्खे बहवे रायसहस्से विउलेणं असण? पुप्फवत्थेणं सकारेइ सम्माणेइ जाव पडिविसज्जेइ, तएणं ताई वासुदेवपामोक्खाइं बहहिं जाव पडिगयाइं ॥ सू० २३ ॥ टीका-'तएणं से ' इत्यादि । ततस्तदनन्तरं खलु पाण्डू राजा तेषां वासुदेवप्रमुखाणां बहूनां राजसहस्राणां करतलपरिगृहीतं दशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा एवमवादीत्-एवं खलु हे देवानुप्रियाः ! हस्तिनापुरे नगरे पश्चानां पाण्डवानां द्रौपद्याश्च देव्याः कल्याणकरो भविष्यति तत्-तस्मात् यूयं खलु हे देवानुपियाः मामनुगृह्णन्तः, अकालपरिहीनं कालविलम्बरहितं-शीघ्रं समवसरत आग 'तएणं से पंडूराया ' इत्यादि। टीकार्थ-(तएणं) इसके बाद (से पंडूराया) उस पांडुराजा ने (तेसिं वासुदेव पामोक्खा णं ) उन वासुदेव प्रमुख ( बहणं राय० करयल एवं वयासी-एवं खलु देवाणुप्पिया! हात्थिणाउरे नयरे पंचण्हं पंडवाणं दोवइए देवीए कल्लाणकरे भविस्सइ तं तुम्भे णं देवाणुप्पिया ! मम तएण से पंडुराया इत्यादि 10-( तएणं ) त्या२५छी ( से पंडराया ) ते पांड २ ( ते सिं वासुदेवपामोक्खाण) ते वासुदेव प्रभुम (बहूणं राय० करयल एवं वयासी-एवं खलु देवाणुप्पिया! इत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवइए, देवीए कल्लाणकरे भविस्सइ तं तुम्भेणं देवाणुपिया ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy