SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ४२९ बहूणि रायसहस्साणि महयारसदेणं उग्घोसेमाणा२ एवं वयंति सुवरियं खलु भो ! दोवइए रायवरकन्नाए २ तिकट्टु सयंवरमंड - वाओ पडिनिक्aमंति पडिनिक्खमित्ता जेणेव सया २ आवासा तेणेव उवागच्छइ उवागच्छित्ता, तएणं धट्टज्जुण्णे कुमारे पंच पंडवे दोवई रायवरकण्णं चाउग्घंटं आसरहं दुरूहइ दुरूहित्ता कंपिल्लपुरं मज्झं मज्झेणं जाव सयं भवणं अणुपविसइ, तरणं दुवए राया पंच पंडवं देवई रायवरकन्नं पट्टयं दुरूहेइ दुरूहित्ता सेया पीएहि कलसेहिं मज्जावेइ मज्जावित्ता अग्गिहोमं कारवेइ पचपहं पंडवाणं दोवईए य पाणिग्गणं करावेइ तरणं से दुवए राया दोवईए रायवरकण्णयाए इमं एयारूवं पीईदाणं दलय, तं जहा - अट्ट हिरण्णकोडीओ जाव अटू पेसणकारीओ दासचेडीओ, अण्णं च विउलं धणकणग जात्र दलयइ तणं से दुवए राया ताइं वासुदेवपामाक्खाणं विउलेणं असण४ गंध जात्र पडिविसज्जेइ ॥ सू० २१ ॥ टीका-' तरगं तं ' इत्यादि । ततस्तदनन्तरं खलु तां द्रौपदों राजवरकन्यां ' अंते उरियाओ' आन्तः पुरिक्यः = अन्तःपुरवर्तिन्यः स्त्रियः सर्वालंकारविभूषितां कुर्वन्ति, ' किं ते ' तत् तत्सौन्दर्य किं वर्णयामि तद् वाचाऽभिलपितुं न तए णं तं दोवई रायवरकन्न' इत्यादि । टीकार्थ - (तए णं) इसके बाद (तं दोवई रायवरकन्न) उस राजवर कन्या द्रौपदी को ( अंतेउरियाओ सव्वालंकारविभूसियं करेति ) अतः पुर की स्त्रियों ने समस्त अलंकारों से विभूषित किया । ( किंते ) उस समय तएण त दोबई रायवरकन्नं इत्यादि ढीअर्थ – (तए ण) त्यापछी (त' दोबई रायवरकन्नं) ते शनवर उन्या द्रौपदीने ( अंते उरियाओ - तव्वाल कारविभूसियं करें ति ) रवासनी खीथे।यो समस्त असं आरोथी शशुगारी. ( किं वे ) ते सभयना तेना सौंहर्यनुं वन શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy