SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२२ __ज्ञाताधर्मकथाङ्गसूत्रे ___ "जिणपडिमाणं अच्चणं करेइ " अत्र जिनशब्दः कामदेवपरः । जिनशब्दस्य बहवोऽर्थाः कोशादौ प्रसिद्धाः सन्ति । यथा अर्हन्नपि जिनश्चैव, जिनः सामान्यकेवली । कन्दर्पोऽपि जिनश्चैव, जिनो नारायणो हरिः ॥ इति (हैमी नाममाला) विजयगच्छीयः श्रीगुणसागरमूरिरपि ढालसागरनामके काव्ये षष्ठखण्डे द्रौपद्याः पूज्यदेवं निर्णीतवान् । उक्तं च तेन करि पूजा कामदेवनी भांखे द्रुपदी नार । देव दया करी मुझने भलो देजो भरतार ॥ १॥ अर्हन् सकलकर्म कषायमोहपरीषहान् जयतीति जिन उच्यते । सामान्य " जिनपडिमाणं अच्चणं करेइ" इस सूत्र में जिन शब्द जिनेन्द्र भगवान का वाचक नहीं है, किन्तु कामदेव का वाचक है क्यों कि जिन शब्द के अनेक अर्थ कोषादिक ग्रन्थों में प्रसिद्ध हैं-यथा अहन्नपि जिनश्चैव जिनः सामान्य केवली । कंदर्पोऽपि जिनश्चैव जिनो नारायणो हरिः॥ इति (हैमीय नाममाला विजय गच्छीय श्री गुणसागर सूरि ने भी " ढालसागर " नाम के काव्य में छठवें खंड में द्रौपदी के आराध्य देव का निर्णय किया है। उन्होंने लिखा है करि पूजा कामदेव नी भांखे द्रुपदी नार । देव ! दया करी मुझने भलो देजो भरतार ॥१॥ इस सूत्र में अर्हन्त भगवान को 'जिन' इसलिये कहा गया है " जिनपडिमाणं अच्चणं करेइ" આ સૂત્રમાં જીન શબ્દ જુનેદ્ર ભગવાનને વાચક નથી પણ કામદેવને વાચક છે કેમકે જીન શબ્દના ઘણા અર્થો કેષ વગેરે ગ્રન્થમાં પ્રસિદ્ધ છે જેમકે अर्हन्नपि जिनश्चैव जिनः सामान्यकेवली । कदोऽपि जिनश्चैव जिनो नारायणो हरी ः ॥ इति ( है मीय नाममाला) વિજયગચ્છીય શ્રી ગુણસાગરસૂરિએ પણ “ઢાલસાગર” નામના કાવ્યના છઠ્ઠા ખંડમાં દ્રૌપદીના આરાધ્યદેવને નિર્ણય કરતાં તેમણે કહ્યું છે કે – करि पूजा कामदेवनी भांखे द्रुपदिनार । देव ! दया करी मुझने भलो दे जो भरतार ॥ १ ॥ આ સત્રમાં અહંત ભગવાનને “જિન” એટલા માટે કહ્યા છે કે તેમણે શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy