SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् २५ खलु पद्मवती दारकं प्रजाता तस्यां रजन्यां च खलु पोटिलापि अमात्यी 'नवण्हंमासाणं' नवानां मासानाम् नवसु मासेषु व्यतीतेषु 'विणिहायमावन्नं ' विनिघातमापन्नाम्-मृताम् दारिका प्रजाता-जनितवती । ' तएणं ' ततः खलु पुत्रजन्मा. नन्तरं सा पद्मावती देवी अम्वधात्रीं शब्द यति, शब्दयित्वा एवमवदत्-गच्छत खलु यूयमम्ब ! तेतलिगिहे ' तेतलिगृहे तेतलेरमात्यस्य गृहे तेतलिपुत्रममात्य रहस्थिकम् अन्यैरपरिज्ञातमेव शब्दयत=आह्वयत । ततः खलु सा अम्बधात्री तथेति पतिश्रृणोति, अङ्गीकरोति, प्रतिश्रुत्य अन्तः पुरस्य ' अवदारेणं ' अपद्वारेण-पृष्ठद्वारेण निर्गच्छति, निर्गत्य, यव तेतले हम् , यौव तेतलिपुत्रस्तौव उपा. गच्छति, उपागत्य करतल यावद् अञ्जलिपुटं कृत्वा एवमवादीत्-एवं खलु हे तं रयणिं च पोटिलावि अमची नवण्हं मोसाण विणिहायमावन्नं दारियं पयाया) जिस रात्रि में पद्मावती देवी ने पुत्र को जन्म दिया था उसी रात्रि में पोटिला अमात्यी ने भी नौ मास व्यतीत हो जाने पर एक मरी हुइ कन्या को जन्म दिया (तएणं सा पउमावई अम्मघायं सहावेइ, सदावित्ता एवं वयासी गच्छह णं तुमे अम्मो ! तेतलिगिहे तेतलीपुत्तं अमच्चं रहस्सियं चेव सद्दावेह) इस के बाद उस पद्मावती ने अम्बधात्री को बुलवाया और बुलवाकर उससे ऐसा कहा हे अम्म ! तुम तेतलि अमात्य के घर पर जाओ। और किसी को पत्ता न पड़े इस रूप से तुम तेतलि पुत्र अमात्य को बुला लाओ। (तएणं सा अ. म्मधाई तहत्ति पडिसुणेइ. पडिसुणित्ता अंतेउरस्स अवद्दारेणं णिग्गच्छइ णिग्गच्छित्ता जेणेव तेतलिस्सगिहे जेणेव तेतलिपुत्ते तेणेव उवा. गच्छइ, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया (जं रयणिं च णं पउमावई दारयं पयाया तं रयणिं च णं पोहिला वि अमची नवण्हं मासाणं विणिहायमावन्न यारियं पयाया) । જે રાત્રિએ પદ્માવતી દેવીએ પુત્રને જન્મ આપે તે જ રાત્રિએ પોટ્ટિલા અમાત્યીએ પણ નવ માસ પૂરા થવાથી એક મરેલી કન્યાને જન્મ આપે (तएणं सा पउमावई अम्मधायं सदावेइ, सदायित्ता एवं वयासी गच्छह णं तुमे अम्मो ! तेतलिगिहे तेतलिपुत्त अमञ्च रहस्सिय चेव सदावेह ) ત્યારપછી તે પદ્માવતીએ અંધાત્રીને બોલાવી અને બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે અ ! તમે તેતલિ અમાત્યને ઘેર જાઓ અને કોઈને ખબર પડે નહિ તેમ તેતલિપુત્ર અમાત્યને તમે અહીં બોલાવી લાવે. (तएणं सा अम्मधाई तहत्ति पडिसुणेर, पडिसुणित्ता अंतेउरस्स अवदारेणं णिग्गच्छइ जिग्गच्छित्ता जेणेब ततलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उवा. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy