SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गमत्रे दारियं पासति, पासित्ता जेणेव कणगरहे राया तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मस्थए अंजलिं कटु एवं वयासी एवं खलु सामी! पउमावई देवी मइल्लियं दारियं पयाया। तएणं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेइ, बहणि लोइयाइं मयकिच्चाई करेइ.करित्ता कालेणं विगयसोए जाए । तएणं से तेतलिपुत्ते कोडुंबियपुरिसे सदावेइ, सदावित्ता, एवं वयासी-खिप्पामेव चारगसोहणं जाव ठिइवडियं, जम्हाणं अम्हं एस दारए कणगरहस्स रजे जाए, तं होउ णं दारए, नामेणं कणगज्झए जाव भोगसमत्थे जाए ॥ सू० ५॥ ___टीका-तएणं' इत्यादि । ततः खलु पद्मावती च देवी पोटिला च अमात्यी सममेव गर्भ गृह्णाति, सममेवगर्भ परिवहति-धारयति । ततः खलु सा पद्मावती 'नवण्डं मासाणं जाव ' नवानां मासानां नवसु मासेसु व्यतीतेषु यावत् सत्सु 'पियदंसगं' मियदर्शनम् प्रियं चेतोहरं दर्शनमवलोकनं यस्य तं = दर्शकजनचेतोहादजनकं मुरूपं दारकं ‘पयाया' प्रजाता-जनितवती । यस्यां रजन्यां च 'तएणं पउमावई य देवी' इत्यादि । टीकार्थ-(तएणं) इसके बाद ( पउमावई य देवी पोटिलाय अमच्ची सयमेव गन्भं गिण्हइ) पद्मावती देवी और पोटिला अमात्यी ने साथ ही गर्भ धारण किया। (तएणं सा पउमावई नवण्हं मासाणं जाव पियद सणं सुरूवं दारगं पयाया) पद्मावती देवी ने जब नौ मास अच्छी तरह गर्भ के समाप्त हो चुके तब दर्शकजन चित्ताह्लाद जनक अच्छे रूप शाली पुत्र को जन्म दिया। (जं रयणिं च ण पउमोबई दारयं पयाया 'तएण पउमावइ य देवी' इस्यादि टी -'तएण) त्या२५छ। (पउमावइ य देवी पोद्विला य अमची मयमेव गमं गिण्हइ ) ५मावती देवी मने पोट्टिमा अमात्यीय साथे साथे २४ मधा२६ ध्या. (तएणं सा पउमावई नावण्हं मासाणं जाव पियदंसणं सुरुवं दारगं पयाया) જ્યારે નવ માસ સારી રીતે પસાર થઈ ગયા ત્યારે પદ્માવતી દેવીએ જેનારાઓ જોઈને પ્રસન્ન થઈ જાય એવા રૂપાળા પુત્રને જન્મ આપે. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy