SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे 'भिक्खामायणं' भिक्षाभाजनम्-भिक्षाया आधारभूतो भविष्यति । ततः खलु स तेतलिपुत्रः पद्मावत्याः एकमर्थ प्रतिशृणोति-स्वीकरोति, प्रतिश्रुत्य स्वीकृत्य पद्मावत्याः समीपात् प्रतिगतः स्वगृहे गतवान् ।।०४।। मूलम्-तएणं पउमावई य देवी पोटिला य अमच्ची सय. मेव गभं गिण्हइ, सयमेव परिवहइ । तएणं सा पउमावई नवण्हं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयर्णि च णं पउमावई दारयं पयाया तं रयणिं च णं पोटिला वि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया। तएणं सा पउमावई देवी अम्मधाइं सदावेइ सदावित्ता एवं वयासी-गच्छह णं तुमे अम्मो! तेतलिगिहे तेतलिपुत्तं अमच्चं रहस्सियं चेव सदावेह । तएणं सा अम्मधाई तहत्ति पडिसुणेइ, पडिसुणित्ता अंतेउरस्स अवद्दारेणं णिग्गच्छइ, णिगच्छित्ता, जेणेव तेतलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया! पउमावई देवी सदावेइ । तएणं तेतलिपुत्तं अम्मधाईए अंतिए एयम सोच्चा हट्टतुटे अम्मधाईए सद्धिं साओ गिहाओ णिग्गच्छइ, णिग्गच्छित्ता अंतेउरस्स अवदारेणं रहस्सियं चेव अणुप्पविसइ, अणुप्पविसित्ता जेणेव पउमावई देवी तेणेव तो हमारे तुम्हारे दोनों के लिये भिक्षा पात्र-भिक्षा का आधार भूतबन जायगा इस प्रकार पद्मावती के इस कथन रूप अर्थ को उस तेत. लिपुत्र अमात्यने स्वीकार कर लिया। और स्वीकार करके फिर वह पद्मावती देवी के पास से अपने घर पर चला आया। सू०४॥ બાળક આખરે માટે થઈ જશે અને બચપણ વટાવીને જુવાન થઈ જશે તે મારા અને તમારા બનેને માટે ભિક્ષાપાત્ર ભિક્ષાને આધારભૂત થઈ જશે. આ રીતે પદ્માવતીના આ કથન રૂપ અર્થને તે તેતલિપુત્ર અમાત્ય સ્વીકાર કરીને તે પદ્માવતી દેવીની પાસેથી વિદાય લઈને પિતાને ઘેર આવી ગયુંસ. ૪. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy