SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाजसत्रे वेमाणीए विहरित्तए तिकट्ठ एवं संपेहेइ, संहिता तेयलिपुत्तं अमचं सदावेइ, सद्दावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे राया रजे य जाब वियंगेइ, तं जइ णं अहं देवाणुप्पिया ! दारगं पयायामि । तएणं तुमं देवाणुप्पिया! कणगरहस्स रहस्सियं चेव अणुपुवेणं सारक्खेमाणे संगोवेमाणे संवड्डेहि । तएणं से दारए उम्मुक्कवालभावे जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणं भविस्तइ । तएणं से तेयलिपुत्ते पउमावईए एयम पडिसुणेइ, पडिसुणित्ता पडिगए ॥ सू० ४ ॥ टीका-'तएणं से' इत्यादि । ततः खलु स कनकरथो राजा राज्ये च-राष्ट्र च-देशे बले सैन्ये च, वाहने अश्वादिषु च कोशे=भाण्डारे च धान्यादीनां कोष्ठागारे च अन्तः पुरे च, 'मुच्छिए ' मूञ्छिता मोहं प्राप्तः, गृद्धः आसक्तः अथितः विशेषेणासक्तः, अध्युपपन्ना सर्वथा तत्परायणः, जाए २-जातान २= उत्पन्नान् २ पुत्रान् ‘वियंगेइ ' व्यङ्गयति-विगतानि अङ्गानि येषां तान् व्यङ्गान् तएणं से कणगरहे राया' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से कणगरहे राया रज्जे य रहे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिए ४) वह कनकरथ राजा राज्य में राष्ट्र में सैन्य में अश्वादि बाहन में, धान्यादिकों के कोष्टागार में एवं अन्तः पुर में मूछित, गृह अत्यंत अनुरक्त एवं अध्युपपन्न-सर्वथा तत्परायण बन गया । सो (जाए पुत्त वियंगेइ ) तएणं से कणगरहे राया इत्यादि(तएणं ) त्यामा elstथ-( से कणगरहे राया रज्जेय रहे य बले य वाहणे य कोडागारे य अंतेउरे य मुच्छिए ४) તે કનકરથ રાજા રાજ્ય રાજ્યમાં, રાષ્ટ્રમાં, સિન્યમાં, અશ્વ વગેરે વાહ. નેમાં, ધાન્ય વગેરેની બાબતમાં, કોષાગારમાં અને રણવાસમાં મૂછિત, વૃદ્ધ, धो मासात अने अध्युपपन्न संपूर्णपणे तत्५२ थई गयी. मेथी ( जाए पुत्तं वियंगेइ) ते मा पोताना पुत्राने मगहीन नापी तो हतो. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy