SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् १९ करोतीति व्यङ्गयति-अङ्गहीनान् करोति । 'विइंतेइ ' इति पाठे विकर्तयति छिनत्ति इत्यर्थोयोध्यः । तत्पकारमाह-अप्येकेषां केषांचिदुत्पन्नानां पुत्राणां हस्ताङ्गुलीछिनत्ति, अप्येकेषां केषांचित् बालानां हस्ताङ्गुष्ठान छिनत्ति । एवं पादाजुलिकाः पादाङ्गुष्ठान अपि, एवं 'कण्णसकुलीए वि' कर्णशष्कुलीरपि-कर्णानपि तथा नासापुटानि च 'फालेइ ' पाटयति-छिनत्ति, इत्यर्थः । अनेन प्रकारेण एप कनकरथो राजा बालानाम् 'अंगमंगाई' अङ्गानि अंगानि सर्वाण्यङ्गानि व्यङ्ग्यति-छिनत्ति । ततः खलु अनेन प्रकारेण समुत्पन्नानां पुत्राणां विनाशानन्तरम् — तीसे ' तस्याः कनकरथस्य राज्याः पद्मावत्याः देव्या अन्यदा 'पुनरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमयेराः पश्चिमे भागे अयमेतद्रूप आध्यात्मिकः आत्मगतो उत्पन्न हुए अपने पुत्रों को अंगहीन कर देता। ( अप्पेगइयाण हत्थं गुलियाओ छिदइ, अप्पेगइयाणं हत्थंगुट्ठए, छिंदइ, एवं पायंगुलियाओ पायंगुठए वि कन्नसक्कुलीए वि, नासापुडाइं फालेइ, अंगमंगाई वियंगेइ ) कितनेक बालकों के वह हाथों की अंगुलियों को छेद देता था, कितनेक बालकों के हाथों के अंगूठों कोकाट देता था, इसी तरह वह पैरों की अंगुलियों को पैरों के अंगुष्ठों को, कानों को नासा पुटों को छेद देता था। इस तरह यह कनक रथ राजा बालकों के अंगों का भंगकर देता था। (तएणं तीसे पाउमावईए देवीए अन्नया पुचरत्तावरत्तकालसमयंसि अयमेयाख्वे अज्झथिए ५ समुपजित्था) इस प्रकार समुत्पन्न पुत्रों के विनाश के बाद उस कनकरथ राजा की रानी पद्मावती देवी के किसी एक समय रात्रि के पश्चिम भाग में यह इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न ( अप्पेगइयाणं हत्थंगुलियाओ छिंदइ अप्पेगइयाणं हत्थंगुठए छिदइ, एवं पायंगुलियाओ पायंगुट्ठए वि कन्नसक्कुलिए वि, नासा पुडाई फालेइ, अंगमंगाइवियंगेइ) કેટલાક બાળકોની તે હાથની આંગળીઓ કપાવી નંખાવતે હતું, કેટલાક બાળકના હાથના અંગૂઠાઓ કપાવી નંખાવતે હતો, આ રીતે તે પગની આંગળીઓને, પગના અંગૂઠાઓને, કાન, નાકને કપાવી નંખાવતે હતું. આમ તે કનકરથ રાજા બાળકોના અંગેનું તે છેદન કરાવી નખાવતે હતે. (तएणं तीसे पाउमावईए देवीए अनया पुव्वरत्तावरत्तकालसमयसि अयमेवारूवे अज्जथिए ५ समुपज्जित्था ) આ પ્રમાણે જન્મેલા પુત્રના વિનાશ પછી તે કનકરથ રાજાની રાણી પદ્માવતી દેવીને કે એક સમયે રાત્રિના કેટલા પહોરમાં આ જાતને આપ્યા ત્મિક યાવત્ મને ગત સંકલ્પ ઉત્પન્ન થયે કે – શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy