SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८६ ___ ज्ञाताधर्मकथाङ्गसूत्रे यति, संमानयति, सत्कार्य सत्कारं कृत्वा, संमान्य तेषां वासुदेवप्रमुखाणां प्रत्येकर पृथक् २ आवासं 'विपरइ' वितरति । ततः खलु ते वासुदेवप्रमुखाः यत्रैव स्वकाः २=निजा २ आवासास्तत्रैवोपागच्छन्ति, उपागत्य हस्तिस्कन्धात् प्रत्यवरोहन्ति प्रत्यवरुह्य प्रत्येकर स्कन्धावारनिवेशं कुर्वन्ति, कृत्वा स्वके स्वके आवासेऽनुपविशन्ति, अनुपविश्य स्वकेषु स्वकेषु आवासेषु-आसनेषु च शयनेषु च संनिषण्णा उपविष्टाश्व तथा 'संतुपट्टा' संत्वग्वर्तिताः परिवर्तितपार्थाश्च बहुभिर्गन्धर्वैश्च 'नाड एहि य' नाटकेश्व उवगिज्जमाणा य' उपगीयमानाव, 'अणच्चिज्जमाणा य' और पाद्य से सत्कार किया-सन्मान किया। (सक्कारित्ता, सम्माणित्ता, तेसिं वासुदेवपामुक्खाणं पत्तेयं २ आवासे वियरइ, तएणं ते वासुदेव पामुक्खा जेणेव सया २ आवासा तेणेव उवागच्छइ,उवागच्छित्ता हत्थि खंधाहिं तो पच्चोरुहंति, पबोरुहिता पत्तेयं खंधावारनिवेसं करेंति ) सत्कार सन्मान करके उन्होंने उन सब वासुदेव प्रमुखों को प्रत्येक के लिये पृथक् २ आवास-स्थान-दिया, । इसके पश्चात् वे वासुदेव प्रमुखराजा जहां अपना २ स्थान नियत था-वहाँ गये। वहां जाकर के अपने २ हाथियों पर से नीचे उतरे और उतर करके उन्होंने अपनी २ स्कन्धावार स्थापित कर दी-अर्थात् सैन्य को ठहरा दिया । ( करित्ता सर २ आवाले अणु० ) ठहरा कर फिर वे अपने २ आवासों में प्रविष्ट हुए ( अणुपविसित्ता सएलु २ आवासेसु य आसणेतु य सयणेतु य सन्निसन्ना य संतुयट्टा य बहूहि गंधब्वेहि य नाडएहि य उवगिन्जमाणा य વાસુદેવ પ્રમુખ હજાર રાજાઓનું અર્થ અને પાઘથી સત્કાર તેમજ સમાન यु. (सकारिता सम्माणिता तेति वासुदेवमामुक्खाणं पत्तेव २ आवासे वियाइ, तएण ते वासुदेवपामुक्खा जेणेव सया २ आवासा तेणेव उवागच्छइ, उवा. गच्छिता हथिखंधाहितो पच्चारुहति, पच्चोरुहिता पतेयं खंधावारनिवेसं करे ति) सारतमा सन्मान रीने तेमणे वासुदेव प्रभु५ ६२ १२४ રાજાને જુદું જુદું આવાસ સ્થાન આપ્યું. ત્યારપછી વાસુદેવ પ્રમુખ રાજાઓ જ્યાં પિતપોતાનું આવાસ સ્થાન નકકી કરવામાં આવ્યું હતું ત્યાં ગયા. ત્યાં જઇને તેઓ પોતપોતાના હાથીએ ઉપરથી નીચે ઉતર્યા અને ઉતરીને તેઓએ પિતાપિતાની કથાવાર-છાવણે સ્થાપિત કરી એટલે કે સેનાને પડાવ નાખે. (करित्ता सए २ आवासे अणु०) छापणी नागीन ते पातपाताना मावास स्थानमा प्रविष्ट था ( अणुपरिसिता सएसु २ आवासेसु य आसणेसु य सयणेसय सत्रिसन्ना य संतुयट्टा य बहूहिं गंधव्वेहि य नाडएहि य उवगिज्जमाणा व श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy