SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम् २८७ उपनृत्यमानाश्च गीतं श्राव्यमाणाश्च, नृत्यं दद्यमानाश्च विहरन्ति । ततः खलु स द्रुपदो राजा काम्पिल्यपुरं नगरमनुप्रविशति, अनुभविश्य विपुलम्- अशनं पानं खाध स्वाद्यम् उपस्कार यति. संस्कारयति, उपस्कार्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत-गच्छत खलु यूयं हे देवानुप्रियाः ! विपुलम् , अशनं पानं स्वाद्य स्वाद्य सुरां च मधं च मांसं च सीधुं च प्रसन्नां च सीधुः प्रसन्ना च मदिरा विशेषे. तथा सुबह पुष्पवस्त्र धमाल्यालंकारं च वासुदेवप्रमुखाणां राजसहस्राणाम् आवासेषु ' साहरह' संहरत-उपनयत, तेऽपि कौटुम्बिक पुरुषास्तथैव संहरन्ति । उवणच्चिजमाणा य विहरंति, तरणं से दुवए राया कंपिल्लपुरं नयरं अणुपविसइ, अणुपविसित्ता विउलं असण ४ उवक्खडावेइ ) प्रविष्ट होकर के वे अपने अपने आवास स्थानों में आसनों पर एवं बिस्तरों पर जाकर अच्छी तरह वैठ गये लेट गये। वहाँ लेटे हुए उनकी अनेक गंधर्वोने, अनेक नाटयकारों ने स्तुति की-उन की प्रशंसा के गीत गाए, नाटक दिखलाया। इसके बाद द्रुपद राजा कांपिल्यपुर नगर के भीतर आये-वहां आकर के उन्होंने विपुलमात्रा में अशन, पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार तैयार करवाया-पकवाया। (उवखडावित्ता कोडुबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी-(गच्छह णं तुम्मे देवाणु प्पिया ! विउलं असणं ४ सुरं च मज्जं च सीधुं च पसणं च सुबह पुप्फवत्थ गंधमल्लालंकर च वासुदेवपामोक्रवाणं रायसहस्माणं आवासे सु साहरह ) तैयार करवा कर फिर उन्होंने कौटुम्बिक पुरुषों को बुलाया बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो तुमलोग जाओ और इस उवणच्चिज्जमाणा य विहरति, तएण' से दुवए राया कपिल्लपुर नयर अणुप. विसइ अणुपविसित्ता विउल असण४ उवक्खडावेइ) प्रवेशीन तेमापातपाताना આસન ઉપર સારી રીતે બેસી ગયા, સૂઈ ગયા. ત્યાં સૂઈ ગયેલા તેઓની ઘણુ ગંધર્વોએ, ઘણા નાટયકારોએ સ્તુતિ કરી, તેમની પ્રશંસાન ગીત ગાયાં અને નાટકો ભજવ્યાં. ત્યારપછી દ્રપદ રાજા કાંપિલ્યપુર નગરમાં આવ્યા. ત્યાં આવીને તેઓએ પુષ્કળ પ્રમાણમાં અશન, પાન ખાદ્ય અને સ્વાદ્ય રૂપ ચાર जतनी माहा२ तैयार ४२१वाव्या. ( उवक्खडावित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी गच्छह ण तुभे देवाणुप्पिया ! विउल असण४ सुर च मज्ज च मसं च सीधुच पसण्ण च सुबहुपुप्फवत्थगंधमलाल कार च वास. देवपामोक्खाणं रायसहरसाणं आवासेसु साहरइ) तैयार ४२वीन तमन और मि અને બેલાવ્યા અને બેલાવીને તેને કહ્યું કે હે દેવાનુપ્રિયે ! તમે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy