SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अनगराधर्मामृतवर्षिणी टीका० अ० १६ द्रौपदीचरितवर्णनम् २८५ खलु द्रुपदो राजा वासुदेवप्रमुखाणां बहूनां राजसहस्राणाम् आगमं आगमनं ज्ञात्वा प्रत्येकं २ हस्तिस्कंधवरगतः, हयगजरथमहाभटसमूहपरिहतः, अर्घा पानार्थ जलं पाय-चरणप्रक्षालनार्थमुदकं च गृहीत्वा सर्वद्वर्या छत्रचामरादिरूपया काम्पिल्यपुरतो निर्गच्छति, निर्गत्य यत्रैव ते वासुदेवप्रमुखा बहुसहस्रसंख्यकाराजानस्तत्रैवोपागच्छति, उपागत्य तानि वासुदेवपमुखाणि बहूनि राजसहस्राणि तान बहुसहस्रसंख्याकान् वासुदेवप्रमुखान् राज्ञः, अर्येण च पायेन च सत्कारप्रमुख अनेक सहस्र राजाओं को बैठने के लिये पृथक२ स्थान बनाओ। उन्होंने राजाकी आज्ञानुसार बैसा ही किया और इसकी खबर राजा को कर दी। (तएणं दूवए वासुदेव पामुक्खाणं बहूर्ण रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हथिखंध जाव पडिबुडे अग्धं च पज्जं च गहाय सन्धिः ड्डीए कंपिल्लपुराओ निग्गच्छइ,निगच्छित्ता जेणेव ते वासुदेव पामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ, उवागच्छित्ता ताई वास्तुदेवपामुक्खाई अग्घेण य पज्जेण य सक्कारेइ, सम्माणेइ ) इसके बाद दुपद राजा वासुदेव प्रमुख हजारों राजाओं का आगमन जानकर अपने प्रधान हस्ती पर आरूढ हा हय, गज, रथ तथा महाभटों के समूह के साथ २ प्रत्येक राजा के लिये अध्ये-पीने के लिये पानी, पाद्य-चरण प्रक्षालन के जल-लेकर छत्रचामर आदि अपनी राजविभूति से युक्त होकर कांपिल्य पुर नगर से निकले-निकलकर जहां वासुदेव प्रमुख हजारों राजा थे वहां गये। वहां जाकर उन्होंने उन वासुदेव प्रमुख हजारों राजाओं का अर्घ्य હજાર રાજાઓને બેસવા માટે જુદા જુદા સ્થાન તૈયાર કરે. તે લેકોએ પણ રાજાની આજ્ઞા મુજબ જ બધું કામ પતાવી દીધું અને કામ થઈ ગયાની ખબર रात सुधी पायाधी . (तएण दुवए वासुदेवपामुक्खाण बहूण रायः सहस्ताण आगम जाणेता पतेय' २ हत्थिखंध जाव पडिवुडे अग्धच पज्ज च गहाय सविड्ढोए कंपिल्लपुराओ गिग्गच्छइ, निग्गच्छित्ता जेणेव ते वासुदेवपामोक्खा वहवे रायसहस्सा तेणेव उवागच्छइ, उवागच्छिता ताई वासुदेवपामुक्खाइ अग्धेण य पज्जेण य सकारेइ, सम्भाणेइ) त्या२५छी पासुहेप अभुम हारे। રાજાઓનું આગમન સાંભળીને દુપદ રાજા પોતાના પ્રધાન હાથી ઉપર સવાર થયા અને ઘેડા, હાથી, રથ તેમજ મહાભટના સમૂહની સાથે દરેકે દરેક રાજાને માટે અધ્ય–પીવા માટે પાણી–લઈને છત્ર ચામર વગેરે પિતાની રાજ વિભૂતિથી યુક્ત થઈને કપિલધપુરથી બહાર નીકળ્યા અને નીકળીને ત્યાં વાસુદેવ પ્રમુખ હજારે રાજાએ હતા ત્યાં પહોંચ્યા. ત્યાં જઈને તેમણે તે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy