SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ ज्ञाताधर्मकथाङ्गसूत्रे अनेकस्तम्भशतसंनिविष्टं अनेकशतस्तम्भयुक्तं, 'लीलट्ठियसालभंजिआगं' लीला स्थितशालभञ्जिकं लीलया स्थिता शालभत्रिका-पुत्तलिका यस्मिंस्तादृशं, यावत्'तथाऽस्तु ' इति कृत्वा ते कौटुम्बिकापुरुषास्तदाज्ञां स्वीकृत्य तथैव संपाद्य, प्रत्यर्पयन्ति मण्डपोनिर्मित इति निवेदयन्ति । ततः खलु स द्रुपदो राजा 'दोचंपि' द्वितीयवारमपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादी-हे देवानुप्रियाः ! क्षिप्रमेव वासुदेवप्रमुखाणां बहूनां राजसहस्राणाम् आवासं-चासस्थान कुरुत-रचयत, तेऽपि कौटुम्बिकपुरुषाः 'करेता' कृत्वाचामुदेवादीनां निवासार्थ पृथक पृथक् योग्यं वासस्थानं विधाय प्रत्यर्पयन्ति-द्रुपदाय राज्ञे कथयन्ति । ततः अणेग खंभसयसन्निविट्ठ लीलहियसालभंजियागं जाव पच्चप्पिणति) हे देवानुपियों ! तुमलोग जाओ-और कांपिल्यपुर नगरके गहिर गंगामहानदी के नअतिदूर और न अति समीप-उचित स्थान में एक बड़ाभारी स्वयंवरमंडप बनाओ। जो अनेक सैकडों स्तंभोंसे युक्त हो तथा जिसमें विविध प्रकार की क्रीडा करती हुई पुत्तलिकाएँ सजा कर लगाई गई हों । यावत् “तथास्तु " कह कर उन लोगों ने राजा की इस आज्ञा को मान लिया और उसी आज्ञाके अनुसार स्वयंवर मंडप बना कर इसकी खबर राजाको कर दी । (तएणं से दूवए राया दोच्चपिकोडुयिय पुरिसे सद्दावेद सदावित्ता एवं वयासी-खिप्पामेव देवाणुप्पिया! वासुदेव पामु. क्खाणं बहूर्ण रायसहस्साणं आवासे करेह ते वि करेत्ता पच्चप्पिणंति इसके बाद द्रुपद राजा ने दूसरे कौटुम्धिक पुरुषों को बुलाया-बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ वासुदेव यसन्निविट्ठ लोलद्वियसालभंजिआगं जाव पच्चप्पिणति) हेनुप्रियो ! zif५८यપુરનગરની બહાર મહા નદી ગંગાથી વધારે દૂર નહીં તેમજ વધારે નજીક પણ નહિ એવા યોગ્ય સ્થળે એક ભારે વિશાળ સ્વયંવર મંડપ તૈયાર કરો કે જે ઘણા સેંકડો થાંભલાઓવાળ હોય, તેમજ જેમાં અનેક જાતની ક્રીડા કરતી પૂતબીએ સજાવીને મૂકવામાં આવી હોય તે લોકોએ પણ “તથાસ્તુ ” કહીને રાજાની આજ્ઞા સ્વીકારી લીધી અને ત્યારપછી તેમની આજ્ઞા મુજબ જ સ્વયં १२ भ७५ तैयार ४शन ने तेनी ५४२ मी . (तएण से दुवए राया दोच पि कोडुबियपुरिसे सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव देवाणुप्पिया ! बासुदेव पामुक्खाणं बहूण रायसहस्साण आवासे करेह, ते वि करेत्ता पचप्पिणीति) ત્યારપછી દ્રપદ રાજાએ બીજા કૌટુંબિક પુરૂષને લાવ્યા અને બેલાવીને તેમને કહ્યું કે હે દેવાનુપ્રિય ! તમે લેક અવલંબ વાસુદેવ પ્રમુખ ઘણા श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy