SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम् ૨૯૩ काई आसणाई अत्थुयपच्चत्थुयाई रएहर एयमाणत्तियं पच्चपिणह, ते वि जाव पच्चपिणंति, तरणं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउ० व्हाया जाव विभूसिया हत्थि - खंधवरगया सकोरंट० सेयवरचामराहिं हयगय जाव परिवुडा सव्विड्डीए जाव वेणं जेणेव सयंवरे तेणेव उवागच्छइ उवागच्छित्ता अणुपविसंति अणुपविसित्ता पत्तेयं२ नामंकिएसु आससु निसीयंति दोवई रायवरकण्णं पडिवालेमाणा चिट्ठति, तपणं से पंडुए राया कल्लं पहाए जाव विभूसिए हत्थिखंधवरगए सकोरंट० हयगय० कंपिल्लपुरे मज्झं मज्झेणं निग्गच्छंति जेणेव सयंवरमंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ उवागच्छित्ता तेसिं वासुदेवपामुक्खाणं करयल० वृद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिति ॥ सू० २० ॥ टीका---' तरणं से' इत्यादि । ततः खलु स दुपदो राजा कौटुम्बिकपुरुपान् शब्दयति, शब्दयित्वा एवमवादीत् गच्छत खलु यूथं हे देवानुप्रियाः ! काम्पिल्यपुरस्य नगरस्य बहिः प्रदेशे गङ्गाया महानद्या अदूरसामन्ते = नातिदूरे नातिसमापे एकं महान्तं स्वयम्वरमण्डपं कुरुत कीदृशमित्याह-' अणेग' इत्यादि । तरण से दूव राया को डुबिय पुरि से ' इत्यादि । टीकार्थ - (एणं) इसके बाद (दूवए राया) द्रुपद राजा ने (कोडुंबिय पुरिसे सहावे ) कौटुम्बिकपुरुषों को बुलाया (सदावित्ता एवं वयासी ) बुलाकर उनसे इस प्रकार कहा- (गच्छह णं तुमं देवाणुविया ! कंपिल पुरे नयरे बहिया गंगाए महानईए अदूरसामंते एवं महं सर्ववरमंडवं करेह, 6 ' तरणं से दूर राया कोडुंबिय पुरिसे' इत्यादि Asia'-( ago) cuzuól ( gag crar) sus R1MA (sìg'faagkà सद्द वेइ) डौटु मिषाने मोलाच्या ( सद्दावित्ता एवं वयासी) मोसावीने तेभने या प्रमाणे उद्धुं ( गच्छहणं तुमं देवाणुपिया ! कंपिल्लपुरे नयरे बहिया गंगाए महानईए अदूरसामंते गं महं सयंवरमडवं करेह, अगेगखंभ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy