SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७० ज्ञाताधर्मकथाङ्गसूत्रे mam m om - रत्न-मम मुख्यहस्तिनं परिकल्पयत-सज्जीकुरुत, हयगजरथपदातिरूपं चतुरङ्गबलं सज्मीकुरुत, एतां ममाज्ञां प्रत्यर्पयत, इति ततस्ते कौटुम्विकपुरुषाः ' तथाऽस्तु' इत्युक्त्वा तदाज्ञा स्वीकृत्य सर्व संपाद्य वाहने बलं च सर्व सज्जीकृतमस्माभिरिति यावत् प्रत्यर्पयन्ति=निवेदयन्ति स्म । ततः खलु स कृष्णो वासुदेवो यत्रैव मज्जनगृहं तत्रैवोपागच्छति, मज्जनगृहं कीशमित्याह-'समुत्तजालाकुलाभिरामे' समु. तजालाकुलाभिरामं मुक्ताभिः सहितानि जालानि गवाक्षास्तैराकुलं युक्तमतएवा. भिरामं सुन्दरम् , उपागत्य स तत्र स्नानं कृत्वा यावत्-सर्वालंकारविभूषितः, अअनगिरिकूट संनिभम् उच्चतरं श्यामवर्णमित्यर्थः, गजपति हस्तिषु मुख्यं हस्तिनं नरपतिः श्री कृष्णवासुदेवः 'दुरूढे' दूरूढः समारूढः, ततः खलु स कृष्णो भो देवाणुप्पिया ! अभिसेक्कं हत्थिरयण पडिकप्पेह, हयगय जाव पच्चप्पिण ति ) वहां आकर उन्होंने दोनों हाथ जोड़कर कृष्ण वासुदेव को नमस्कार करते हुए जय विजय शब्दों द्वारा वधाई दी-इसके बाद उन कृष्ण वासुदेव ने कौटुम्बिक पुरुषों को जुलाया-चुलाकर उससे इस प्रकार कहा-भो देवानुप्रियो ! तुमलोग शीघ्र ही मेरे मुख्य हाथी को सजाओ-तथा-हय, गज, रथ और पदातिरूप चतुरंग युक्त सेना को भी सजाकर तैयार करो । पीछे हमको इसको खबर दो । इसके बाद उन कौटुम्बिक पुरुषों ने-"तथास्तु" कहकर उनकी आज्ञा को स्वीकार लिया और स्वीकार करके बल और वाहन सब हमने सज्जित कर दिये हैं इस प्रकार की खबर उन्हें पीछे कर दी। (तएणं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छ इ, उवागच्छित्ता समुत्तजालाकुलाभिरामे जाव अंजणगिरि कूडसनिभं गयवई नरवई दुरूढे ) इसके पश्चात् वे मेव भो देवाणुप्पिया! आभिसेक हस्थिरयण पडिकप्पेह, हयगयजाव पञ्चप्पिणंति ) ત્યાં જઈને તેઓએ બંને હાથ જોડીને “વિજય’ શબ્દોથી કૃષ્ણ-વાસુદેવને નમસ્કાર કરતાં અભિનંદિત કર્યા. ત્યારપછી કૃષ્ણ-વાસુદેવે કૌટુંબિક પુરૂષને બોલાવ્યા અને બોલાવીને તેઓને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે સત્વરે તમે મારા મુખ્ય હાથીને તેમજ બીજી પણ ઘોડા, હાથી, રથ અને પાયદલની ચતુરંગિણી સેનાને સુસજજ કરે અને સેના સુસજજ થઈ જાય ત્યારે અમને ખબર આપે. ત્યારપછી કૌટુંબિક પુરૂએ “તથાતુ” કહીને તેમની આજ્ઞા સ્વીકારી લીધી અને સ્વીકારીને તેઓ પિતાના કામમાં પરોવાઈ ગયા. જ્યારે કામ થઈ ગયું ત્યારે તેઓએ “સેના અને વાહન તૈયાર છે ” આ જાતની ખબર આપી. (तएणं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ उवामच्छित्ता मुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरुढे) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy