SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम् वासुदेवः समुद्रविजयप्रमुखैदशा वित् अनङ्गसेनाप्रमुखाभिरनेकाभिर्गणिका साहस्रीभिः सार्ध संपरितृतः सर्वद्धर्या-छत्रादिराजचितरूपया यावत-शखपणवपटहभेर्यादिरवेण द्वारवती नगर्या मध्यमध्येन-निर्गच्छति, निर्गत्य सौराष्ट्रजनपदस्य मध्यमध्येन यत्रैव देशप्रान्तं-देशसीमा तत्रैवोपागच्छति, उपागत्य पश्चालजनपदस्य मध्यमध्येन यौव काम्पिल्यपुरं नगरं तव माधारयद् गमनाय% गन्तुं प्रवृत्तः ॥ मू०१८॥ कृष्ण वासुदेव जहां स्नान घर था वहां गये-वहां जाकर उन्होंने मुक्ताओं सहित गवाक्षों से सुन्दर उस स्नान घर में स्नान किया-स्नान करके फिर सर्व अलंकारो से विभूषित होकर वे नरपति अंजन गिरि के शिखर जैसे-विशाल कृष्णवर्ण वाले गजपति पर आरूढ हो गये । (तएणं से कण्हे वासुदेवे समुद्दविजयपामोपखेहिं दसहिं दसारेहिं जाव अणंग सेणा पामुक्खेहिं अणेगाहिं गणिया साहस्सीहिं सद्धिं संपरिखुडे सबडीए जाव रवेणं बारवहनयरिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता सुरट्ठा जणवयस्स मज्झ मज्झेणं जेणेव देसप्पंते तेणेव उवागच्छा, उवागच्छित्ता पंचाल जणवयस्स मज्झं मझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए ) आरुढ होकर वे कृष्ण वासुदेव समुद्र विजय आदि दश दशा) यावत् अंगसेना प्रमुख हजारों गणिकाओं के साथ २ छत्र आदि राज चिह्नरूप विभूति से युक्त होकरशंख, पणव, पटह, भेरी आदि बाजों की तुमुल ध्वनि पूर्वक द्वारावती नगरी के बीच से ત્યારપછી તે કૃષ્ણ-વાસુદેવ જ્યાં સ્નાનઘર હતું ત્યાં ગયા. ત્યાં જઈને તેમણે મોતી જડેલા ગવાક્ષેથી રમણીય લાગતા સ્નાનઘરમાં સ્નાન કર્યું અને ત્યાર પછી બધા અલંકારોથી વિભૂષિત થઈને-નરપતિ અંજનગિરિના શિખર જેવા विशाल १० वा वाणा पति ५२ सवार 25 गया. (तएण से कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहि दसारेहि जाव अणगसेणा पामुक्खेहिं अणेगाहिं गणियाप्ताहस्सीहिं सद्धिं संपरिबुडे सविट्ठीए जाव रवेण बारवइ नयरिं मज्झ मज्झेण निग्गच्छइ निग्गच्छित्ता सुट्ठा जणवयस्स मज्झ मज्ोण जेणेव देसप्पंते तेणेव उवागच्छइ उवागच्छित्ता पंचालजणव यस्स मञ्झ मझेण जेणेष कपिल्लपुरे नयरे तेणेव पहारेत्य गमणाए ) सपार ५४ ने तो। समुद्र विलय વગેરે દશ દશાહે ચાવતુ અંગસેના પ્રમુખ હજારો ગણિકાઓની સાથે છત્ર વિગેરે રાજચિહ્ન રૂપ વિભૂતિથી યુક્ત થઈને શંખ, પણવ, પટક, ભેરી વગેરે તમલ ઇવનિ સ્થાને દ્વારવતી નગરીની વચ્ચે થઈને પસાર થયા. ત્યાંથી પસાર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy