SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ११ गत्वा तानग्रे कृत्वा स्त्रयम् 'अणुगच्छइ' अनुगच्छति, तेषां पृष्ठवर्ती भूत्वा गच्छति, अनुगम्य, आसनेन उपनिमन्त्रयति = आसनदानेन तान् पुरुषानुपवेशयति, उपनिमन्त्र्य, आस्वस्थः, विस्वस्थः एतेषाममात्यपुरुषाणां सत्कारो यथावज्जात इति हेतोः स्वस्थमनाः भूत्वा सुखासनवर गतः - स्वयमपि स्वकीयासने सुखोपविष्टः सन् एवमवदत् - संदिशन्तु खलु हे देवानुप्रियाः । भवतां किमागमनप्रयोजनम् १ ततः खलु ते आभ्यन्तरस्थानीयाः पुरुषाः कलादं मूषीकारदारकम् एवमबदन - वयं खलु देवानुप्रिय ! तव दुहितरं भद्राया आत्मजां पोट्टिलां दारिकां तेतलिपुत्रस्य भार्यात्वेन वृणुमः, तद् यदि खलु त्वं ' जाणसि ' जानासि = मन्यसे, हे देवानुप्रिय ! यद् अस्माकमेतत्त्वत्कन्याविषयकं याचनं' जुत्तं वा ' युक्तं वा = उचितम् ' पत्तं वा ' प्राप्तं वा मनसिसंलग्नं वा ' सलाहणिज्जं वा ' श्लाघनीयं वा = प्रशंसनीयं वा अपि च 'सरिसो वा संजोगो' सदृशो वा संयोगः तेतलिपुत्रेण सह तब कन्याया वैवाहिकः कर फिर वह सात आठ डग प्रमाण आगे उन का सत्कार करने के लिये गया। वहां से उन्हें आगेकर के वह स्वयं उनके पीछे २ आया । आकर के फिर उसने उन्हें आसनों पर बैठाया-बैठा कर आश्वस्त विश्वस्त होकर बाद में वह स्वयं दूसरे अपने आसन पर शान्ति पूर्वक बैठ गया। बैठ जाने के बाद फिर उसने इस प्रकार कहा- हे देवानुप्रियो ! कहिये किस कारण से आप यहां पधारे हैं आपलोगों के आने का क्या प्रयोजन है - इस प्रकार उसके पूछने पर उन अभ्यन्तर स्थानीय पुरुषों ने उस सुवर्णकार के पुत्र कलाद से इस प्रकार कहा ( अम्हे णं देवाणुपिया । तव धूयं भद्दाए अन्तयं पोहिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जइणं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्ज उणं पोट्टिला दारिया तेयलि ઊભેા થઈને તેમના સ્વાગત માટે સાત આઠ પગલાં સામે ગયા. ત્યાંથી તેણે આવનારાઓને આગળ કરીને એટલે કે પાતે તેઓની પાછળ પાછળ ચાલતા ત્યાં આવ્યા અને આવીને તેણે તેએને આસના ઉપર બેસાડયા. ત્યારપછી આશ્વસ્ત વિશ્વસ્ત થઈ ને તે પેાતે ખીજા આસન ઉપર શાંતિપૂર્વક એસી ગયેા. એસીને તેણે તેઓએ વિનય પૂર્ણાંક કહ્યું કે હે દેવાનુપ્રિયા ! બેલા, તમે શા કારણથી અહીં આવ્યા છે ? તમે શા પ્રયાજનથી આવ્યા છે ? આ રીતે કલાદ ( સુવણુંકાર ) ની વાત સાંભળીને તે આભ્યંતર સ્થાનીય પુરૂષોએ તેને આ પ્રમાણે કહ્યું કે ( अम्हेण देवाणुपिया ! तब धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलि पुत्तस्स मारिया वरेमो, तं जणं जाणसि देवाणुप्पिय ! जुत्तं वा पतं वा सलाहणिज्जं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy