SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अनगराधर्मामृतवर्षिणी टीका० अ० १६ सुकुमारिका चरितवर्णनम् २२१ " " विभूषितं कुरुत कृत्वा ' मणुष्णं ' मनोज्ञं = रुचिरम् अशनपानखाद्यस्वाद्यं भोजयत भोजयित्वा ममान्तिकं समीपमुपनयत । ततः खलु कौटुम्बिकपुरुषा यावत्-प्रतिशृण्वन्ति = ' तथाऽस्तु ' इति कृत्वा तदाज्ञां स्वीकुर्वन्ति प्रतिश्रुत्य यत्रैव सद्रमकपु रुषः = रङ्कपुरुषः, तत्रैवोपागच्छति, उपागत्य तं द्रमकं रुचिरेण विपुलेनाशनादिना प्रलोभयन्ति प्रलोभ्य स्वकं गृहमनुप्रवेशयन्ति, अनुप्रवेश्य तं खण्डकमलकं खण्डकघटकं च तस्य द्रमकपुरुषस्यैकान्ते ' एडंति ' निक्षेपयन्ति ततः खलु स दमकस्तस्मिन् खण्ड मल्लके खण्डघटके च एकान्ते 'एडिज्जमानंसि निक्षेप्यमाणे सति महता २ शब्देन आरसइ ' आक्रन्दति । ततः खलु स सागरदत्तस्तस्य द्रमक पुरुषस्य तं महान्तं ' आरसियइ सद' ' आक्रन्दनशब्दं श्रुत्वा निशम्य कौटुहैं उन्हें कटवाओ । उसके पश्चात् इसे स्नान कराओ। बाद में इससे पशु पक्षी आदिको अन्नादिका भागरूप बलिकर्म आदिकरवाओ - जब यह बलिकर्म आदिकर चुके तब तुमलोग इसे समस्त अलंकारो से विभूषित करो, विभूषित करके फिर इसे मनोज्ञ अशन, पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार खिलाओ - खिलाकर के बाद में फिर हमारे पास इसे ले आओ । ( तरणं कोडु बियपुरिसा जाव पडिसुर्णेति, पडिणित्ता, जेणेव से दमगपुरिसे तेणेव उवागच्छइ, उवाग च्छित्ता तं दमगं असणं उवप्पलोभूति, उवप्पलोभित्ता सयं हिं अणुपवेसिंति अणुपविसित्ता, तं खंडमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगंते एडेंति, तएणं से दमगे तंसि खंड मल्लगंसि, खंडधडगं य एते एडिजमाणस महया २ सद्देणं आरसइ, तरणं से सागरदत्ते तस्स दमगपुरिसस्स तं महया२ आरसियस सोच्चा કરાવે। સ્નાન કરાવ્યા બાદ તેના હાથેથી પશુ-પક્ષી વગેરેના અન્ન વગેરેના ભાગ આપવા રૂપ અલિકમ કરાવડાવેા. જ્યારે મલિકની વિધિ પતી જાય ત્યારે તમે લેાકેા એને બધી જાતના અલંકારાથી શણગારે. શણગારીને તેને भनोज्ञ, अशन, पान, माद्य भने स्वाद्य ३५ यार भतना आहारो भाडो જમાડયા પછી તેને અમારી પાસે લઈ આવેા. ( तरणं कोडुंबियपुरिसा जाव पडिसुर्णेति, पडिणित्ता जेणेव से दमगपुरिसे तेणेव उपागच्छ उवागच्छित्ता तं दमगं असणं उप्पलोभते उप्पलोभित्ता सयंहिं अणुपवेसिंति, अणुपविसित्ता, तं खंडगमल्लगं खंडगधडगं च तस्स दमगरिसस एगंते एडेंति तएणं से दमगे तंसि खंडमल्लगंसि, खंडघड - गंसि य एगंते एडिज्जमाणंसि महया २ सद्देणं आरसइ, तपणं से सागरदत्ते तस्स दमगपुरिसस्स तं महया र आरसिय सङ्घ सोच्चा निसम्म कोडुंबिय पुरि से एवं बयासी) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy