SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२० ज्ञाताधर्मकथाङ्गसूत्रे तन्तीत्यर्थः । ततः खलु स सागरदत्त कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् हे देवानुपियाः ! यूयं खलु एतं द्रमकपुरुष-रङ्कपुरुष विपुलेन अशनपानखाद्यस्वायेन प्रलोभयत प्रलोभ्य गृहमनुप्रवेशयत, अनुप्रवेश्य खंडकमल्लकंखण्डशरावं खण्डघटक-पानीयपानं ' से ' तस्य द्रमकपुरुषस्य एकान्ते एकान्त स्थाने ' एडेह । निक्षेपयत, निक्षेप्य अलंकारिककर्म = केशनखच्छेदनादिकं नापितादिमिः कारयत, कारयित्वा स्नातं कृतवलिकर्माणं यावत् सर्वालङ्कारथीं । ( तए णं से सागरदत्ते कोडुबियपुरिसे सद्दावेइ, सदावित्ता एवं वयासी-तुम्भे णं देवाणुप्पिया ! एयं दमगपुरिसं विउलेणं असणपाणखाइम साइमं पलोभेइ, पलोभित्ता गिहं अणुपवेसेह, अणुपवेसित्ता खंडगमल्लगं खंडघडगं तं एगंते एडेह एडित्ता अलंकारिकम्मं कारेह कारित्ता हायं कयवलि० जाव सव्यालंकारविभूसियं करेह करित्ता मणुपण असणपाणखाइमसाइमं भोयावेह, भोयोवित्ता मम अंतियंउवणेह ) इसके बाद सागरदत्तने आज्ञाकारी पुरुषों को बुलाया । बुलाकर उसने इस प्रकार कहा देवानुप्रियो। तुम लोग इस दरिद्र पुरुषको विपुल अशन, पान,खाद्य और स्वाद्यरूप चतुर्विध आहारका प्रलोभन दो-प्रलोभन देकर फिर इसे घर में भीतर करलो । जब यह घरके भीतर हो जावेगा तब तुमलोग इसके ये खंडमल्ल (फटी लंगोटी) और खंडघटक इससे छुड़ा. कर किसी एकान्त-सुरक्षित स्थान में रखदो । बाद में नापित ( नाई ) को बुलाकर इसके सुन्दर ढंग से बाल बनवाओ नखआदि जो वढ़ रहे (तएणं से सागरदत्ते कोडंबियपुरिसे सदावेइ, सद्दावित्ता एवं वयासी-तुम्भेणं देवानुप्पिया! एयं दमगपुरिसं विउलेणं असणपाणखाइमसाइमं पलोभेइ,पलोभित्ता गिहं अनुप्पवेसेह, अणुप्पवेसित्ता खंडगमल्लगं खंड धडगंतं एग ते एडेह, एडित्ता अलं. कारिकम्मं कारेह कारित्ताहायं कयवलिजाव सबालंकारविभूसियं करेह करिता मणुण्णं असणपाणखाइमसाइमं भोयावेह, भोयाचित्ता मम अंतियं उवणेह) ત્યારપછી સાગરદત્તે આજ્ઞાકારી પુરૂષોને લાવ્યા. બેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે લેકે આ દરિદ્ર પુરૂષને પુષ્કળ પ્રમા ણમાં અશન,પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારની લાલચ આપે. લાલચ આપીને તેને ઘરની અંદર બેલાવી લે. જ્યારે તે ઘરમાં આવી જાય ત્યારે તમે તેની પાસેના ખંડમલ અને ખંડઘટક લઈને તેને એકાંત સુરક્ષિત સ્થાનમાં મૂકી દો. ત્યારપછી હજામને બેલાવીને તેના સરસ રીતે વાળ કપાવી નાખે અને વધી ગયેલા નખ વગેરેને કપાવી નાખો. ત્યાર પછી તેને સ્નાન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy