SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषषिणी टी० अ० १६ धर्मच्यनगारचरितवर्णनम् १६५ स्वभावेन भद्रका-शान्तः, यावद्-यावत् करणादिदं द्रष्टव्यम्-' पगइ उवसंते, पगइ-पयणु कोहमाणमायालोहे, मिउमद्दवसंपण्णे, आलीणे, भदए, इति । प्रकृत्युपशान्तः, प्रकृति प्रतनुक्रोधमानमाया लोभा, मृदु मार्दवसंपन्नः, आलीनः, भद्रका, इति । विनीतः 'मासं मासेणं' मासं व्याप्य मासेन-मासक्षपणनामकेन, अनिक्षिप्तेन-अन्तरहितेन, अविश्रान्तेनेत्यर्थः तपः कर्मणा विचरन् पारणकदिने यावत्नागश्रिया ब्राह्मण्यागृहमनुपविष्टः, ततस्तदनन्तरं सा नागश्री ब्राह्मणी यावत्शारदिकं तिक्तालावुकं 'निसिरइ ' निम्नति-पात्रे निक्षिपतिस्म । ततः धर्मरुचि. अणगारे पगइभदए जाव विणीए मासं मासेणं अणिक्खित्तेणं तबोकम्मेणं जाव नागसिरीए माहणीए गिहे अणुपविढे तएणं सो नागसिरी माहणी जाव निसीरइ, तएणं से धम्मरुई अणगारे अहापजत्तमित्ति कटूटु जाव कोलं अणवखेमाणे विहरइ, सेणं धम्मरुई अणगारे बहणि वासाणि सामनपरियागं पउणित्ता आलोइयपडिक्कंते समाहि. पत्ते कालमासे कालं किच्चा उड्डूं सोहम्म जाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने ठिई पण्णत्ता ) आर्यो! सुनो बात ऐसी है मेरे अन्ते वासी शिष्य-धर्मरुचि अनगार स्वभाव से ही भद्र परिणामी थे। यावत् शब्द से इस पाठ का यहां संग्रह हुआ है "पगइ उवसंते पगइ पगणु कोहमाणमाया लोहे मिउमद्दवसंपण्णे आलोणे भद्दए"। ये अविश्रान्त अंतर रहित-मास मासखमण पारणाःकरते थे । आज उनके पारणा का दिन था-सो गोचरीके लिये भ्रमण करते हुए ये नागश्री ब्राह्मणीके धर विणीए मासं मासेणं अणिक्खित्तेणं तवो कम्मेणं जाव नागसिरीए माहणीए गिहे अणुपविढे तएणं सा नागसिरि माहणी जाव निसीरइ, तएणं से धम्मरूई अणगारे अहापज्जमिति कडे जाव कालं अणवखेमाणे विहरइ,सेणं धम्मरूई अणगारे बहणि वासाणि सामनपरियागं पउणित्ता अलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्न सोहम्म जाव सव्वदृसिद्धे महाविमाणे देवत्ताए उववन्ने ठिई पण्पत्ता) આર્યો ! સાંભળો, વાત એવી છે કે મારા અંતેવાસી શિષ્ય-ધર્મરુચિ અનગાર સ્વભાવથી જ ભદ્ર પરિણામી હતા. યાવત્ શબ્દથી અહીં આ પાઠને सड थय। छ-" पगइ उबसंते" (पगइपयणुकोहमाणमायालोहे मिउमदव संपण्णे आलिणे मद्दए) तेथे। मविश्रांत-मत२ २डित-(निरंतर) पास समय કરતા રહેતા હતા. આજે તેમને પારણને દિવસ હતો, તેઓ આહાર માટે ભ્રમણ કરતાં નાગશ્રી બ્રાહ્મણીના ઘેર ગયા હતા. બ્રાહ્મણીએ શારદિક તિકત श्री शतधर्म अथांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy