SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६६ ज्ञाताधर्मकथाङ्गस्वे रनगारो यथापर्याप्तमितिकृत्वा = क्षुधानिवृत्तये पूर्णमिति मत्वा यावत् कालम् 6 अत्रणकंखेमाणे ' अनवकाङ्क्षमाणः विहरति, स खलु धर्मरुचिरनगारो बहूनि वर्षाणि श्रमण्यपर्यायं पालयित्वा, आलोचित प्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा ऊ सोहम्म जान सम्बद्धसिद्धे ' सौधर्मादयो द्वादशदेवलोकाः, तत उर्ध्व नवग्रैवेयकानि तदुपरि यावत् सर्वार्थसिद्धे, महावमाने देवत्वेनोपपन्नः = देवभवं प्राप्तवान् । तत्र = तस्मिन् सर्वार्थसिद्धविमाने, खलु ' अजहण्णमणुक्कोसेणं ' अजधन्यानुत्कृष्टेन=जघन्योत्कृष्टवर्जितेन तत्र हि सर्वेषां देवानां स्थितिः समानैव भवति न तु न्यूनाधिककालतया विषमेतिभावः । त्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता, तत्र धर्मरुवेरपि देवस्य त्रयस्त्रितत् सागरोपमानि स्थितिः प्रज्ञप्ता, स खलु धर्मरुचिर्देवस्तस्माद् देवलाकाद्=सर्वार्थसिद्धविमानाद् यावद् च्युत सन् यावद् महाविदेहे वर्षे सिज्झिहि' सेत्स्यति, सिद्धिं प्राप्स्यति । तत् = तस्माद् धिगस्तु खलु हे पहुचे । यावत् उसने शारदिक तिक्त कडवे तुंबे को शाक उनके पात्र में बोहरामा धर्मरुचि अनगार ने उसको क्षुधानिवृत्ति के लिय पर्याप्ति मान कर लिया। उन धर्मरुचि अनगारने अनेक वर्षों तक श्रमण्य पर्याय का पालन किया और पालन करके आलाचित प्रतिक्रान्त होकर वे समाधि में लीन हो गये । काल अवसर काल करके अव वे सौधर्म आदि १२ देवलोको से ऊपर नवग्रैवेय को से भो आगे जो सर्वार्थसिद्धि नाम का विमान है कि जिसमें ३३ सागर की स्थिति हैं और यह स्थिति जहां सब देवा की समान हैं उसमें ३३ सागर का स्थितिवाले देव हुए हैं । " अजहण्णमणुको सेणं " जधन्य और उत्कृष्ट तेत्रीस सागरोपम की स्थिति है। से णं धम्म रुई देवे ताओ देवलगाओ जाव महाविदेहे - वासे सिज्झिहिद, तं धिरत्यु અનગારે 1 b ९. કડવી તુંબડીનું શાક તેમના પાત્રમાં વહેારાવ્યુ. ધમ રુચિ તેને ક્ષુધા નિવૃત્તિ માટે પર્યાપ્ત જાણીને તેને સ્વીકારી લીધુ. તે ધરુચિ અનગારે ઘણાં વર્ષો સુધી શ્રામણ્ય પર્યાયનું પાલન કર્યુ છે અને પાલન કરીને આલેચિત પ્રતિક્રાંત થને તેએ સમાધિમાં લીન થઇ ગયા છે. કાળ સમયે કાળ કરીને હવે તેએ સૌધમ વગેરે બાર દેવલેાકાથી ઉપર નવ ત્રૈવેયકાથી પણ આગળ જે સર્વાસિદ્ધિ નામે વિમાન છે કે જેમાં ૩૩ સાગરની સ્થિતિ છે અને આ સ્થિતિ જ્યાં બધા દેવાની સરખી છે, તેઓ તેમાં ૩૩ સાગરની સ્થિતિવાળા દેવ થયા છે. "अजइष्णमणुक का सेणं જઘન્ય અને उत्पृ॒ष्ट 33 सागरोयमनी स्थिति छे. ( सेणं धम्मई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिड, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩ ,"
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy