SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३८ ज्ञाताधर्मकथासूचे कल्याकल्यं प्रतिदिवसम् अन्योन्यस्य गृहेषु विपुलमशनादिकमुपस्कारयन्ति । उपस्कार्य परिभुञ्जाना विहरन्ति । ततः खलु तस्या नागश्रियो ब्राह्मण्या अत्यदाकदाचिदन्यस्मिन् समये 'भोयणवारए' भोजनवारकः=भोजयितुं नियमितो दिवसो भोजनवारकः जातः-समायातश्चाप्यभवत् । ततः खलु सा नागश्रीः विपुलमशनं पानं खाद्य स्वायमुपस्करोति-निष्पादयति, उपस्कृत्य एकं महत् ' सालइयं' सारचितं-सारेण रसेन चितं युक्त यद्वा-शारदिकं-शरदृतुभवं 'तित्तालाउअं' तिक्तालाबुकं निम्बादिवत् तिक्तरसयुक्ततुम्बीफलं, बहुसंभारसंयुक्त बहुभिः अनेकविधैः संभारद्रव्यैः-शाकादौ स्वादसुगन्धविशेषार्थ हिङ्गुमेथिकाजीरकादीनि व्यापारकद्रव्याणि निक्षिप्यन्ते, तैमिश्रितं, 'णेहावगाढं' स्नेहावगाढं-घृतादिप्लावितम् (युक्तम् ) — उवक्खडेइ ' उपस्करोति, उपस्कृत्यैकं बिन्दुकं करतले समादाय (पडिसुणित्ता कल्ला कल्लिं अन्नमन्नस्स गिहेसु विउलं असण ४ उवक्खडावेंति) स्वीकार करके अब वे एक दूसरे के घर पर विपुल मात्रा में निष्पन्न हुए अशनादिरूप चतुर्विध आहार को खाने पीने लगे। (तएणं तीसे नागसिरीए माहणीए अन्नया भोयणवारए जाए यावि होत्था) किसी एक दिन नागश्री ब्राह्मणी की भोजन बनाने की बारी आई (तएणं सा नागसिरी विउलं असणं ४ उवक्खडेंति) सो उस दिन उसने विपुल मात्रा में चारों प्रकार का आहार बनाया ( उवक्खडित्ता एगं महं सालइयं तित्तालाउअं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडेइ) आहार बनाकर फिर उसने शरदऋतु में उत्पन्न हुई अथवा रस से सरस बनी हुई तिक्तरसतुंबी का शाक बनाया-और उसमें स्वाद एवं सुगंधि के निमित्त हींग, मैथी, जीरे आदि का वधार दिया। उसे खूब अधिक घृत में छोंका था-इसलिये घृत उसके ऊपर तैर रहा था। (पडिसुणित्ता कल्लाकल्लि अन्नमन्नस्स गिहेसु विउलं असण ४ उवक्खडावेंति ) સ્વીકારીને તેઓ એકબીજાને ઘેર પુષ્કળ પ્રમાણમાં અશનપાન વગેરે ચાર જાતના આહારને ખાવા-પીવા લાગ્યા. (तएणं तीसे नागसिरीए माहणीए अन्नया भोयणवारए जाए यावि होत्था) કોઈ એક દિવસે નાગશ્રી બ્રાહ્મણીને ભજન તૈયાર કરવાનો વારો આવ્યો (तएणं सा नागसिरि विउल असणं ४ उवक्डे ति) तेथे ते हिवसे ॥ પ્રમાણમાં ચારે જાતના આહાર બનાવ્યા. (उवक्खडित्ता एगं महं सालइयं तित्तालाउअं बहुसंभार सजुत्तं णेहावगाढं उवक्खडेइ) આહાર બનાવીને તેણે શર૬ ઋતુમાં ઉત્પન્ન થયેલી અથવા રસથી સરસ થયેલી તિક્તરસવાળી તબીનું શાક બનાવ્યું અને તેમાં સ્વાદ અને સુગધીના માટે હીંગ, મેથી, જીરું વગેરેને વઘાર દીધું હતું એટલે તેની श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy