SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - - - ज्ञाताधर्मकथाङ्गस्वे (२) भूतश्रीः, (३) यक्षश्रीश्च, ताः किं भूताः-सुकुमारपाणिपादाः, यावत्-सर्वाङ्ग सुन्दर्यः, तेषां खलु ब्राह्मणानामिष्टा कमनीयाः, विपुलान् मानुष्यकान् यावत् कामभोगान् भुञ्जाना विहरन्ति । ततः खलु तेषां ब्राह्मणानामन्यदा कदाचिदेकतः समुपागतानां यावत् अयमेतद्रूपः-वक्ष्यमाणस्वरूपः, मिथः परस्परं, कथासमुल्लापः वार्तालापः समुदप. घत-एवं खलु हे देवानुप्रियाः ! अस्माकमिदं विपुलं धनं गणिमधरिममेयपरिच्छेद्य भेदाच्चतुर्विधं यावत् ' सावतेज्जे ' स्वापतेयं - पद्मरागादिरूपं वा, अत्र यावत्पदबोध्यं-कनकसुवर्णरत्नादिकं तथा-मौक्तिकादिकं च विद्यते, किंभूतं तदित्याह- अलाहि ' पर्याप्त परिपूर्ण-यावत्-आसप्तमात् कुलवंशात् सप्तमवंशपर्यन्तंके अच्छे जानकार थे। ( तेसिणं मादणाणं तो भारियाओ होत्या-तं जहा-नागसिरी, भूयसिरी, जक्खसिरी, सुकुमाल जाव तेसिं गं माहणाणं इट्ठाओ ५ विपुले मा० जाव विहरंति ) इन तीनों ब्राह्मणों की तीन स्त्रियां थी। उनके नाम ये हैं। नाग श्री, भूत श्री, और यक्ष श्री, ये सब सुकुमार करचरणवाली थी यावत् सर्वाङ्ग, सुन्दर थीं। ये तीनों ब्राह्मण इनके साथ मनुष्यभव संवन्धी काम भागों को भोगते हुए आनंद से रहते थे। (तएणं तेसिं माहणाणं अन्नया कयाई एगय ओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था ) एक दिन की बात है कि जब ये तीनो भाई एक जगह बैठे हुए थे तब इनका परस्पर में इस प्रकार का विचार चला-( एवं खलु देवाणुप्पिया। अम्हं इमे विउले धणे जाव सावतेज्जे अलाहिजाव आसत्तमाओ कुलजक्खसिरी, सुकुमार जाव तेसिणं माहणाणं इट्ठाओ५ विपुले मा०जाव विहरंति) આ ત્રણે બ્રહાણેને ત્રણ સ્ત્રીઓ હતી. તેમનાં નામે આ પ્રમાણે છે. નાગશ્રી, ભૂતશ્રી, અને યક્ષશ્રી. તેઓ ત્રણે સુકેમળ હાથ અને પગવાળી હતી અને બધાં અંગે તેમનાં સુદર હતાં. ત્રણે બ્રાહ્મણે તેમની સાથે મનુષ્ય ભવના કામો ભોગવતાં સુખેથી રહેતા હતા. (तएणं तेसि माहणाणं अनया कयाई एगयो समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था) એક દિવસની વાત છે કે તેઓ ત્રણે ભાઈ એક સ્થાને બેઠા હતા ત્યારે તેઓ પરસ્પર આ જાતને વિચાર કરવા લાગ્યા કે— ( एवं खलु देवाणुप्पिया ! अम्हं इमे विउले धणे जाव सावतेज्जे अलाहि श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy