SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ धर्मरुच्यनगारचरितवर्णनम् १३५ श्रीसुधर्मास्वामी कथयति - ' एवं खलु जंबू इत्यादि । एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत्, तस्याः खलु चम्पाया नगर्या बहिरुतरपौरस्त्ये दिग्भागे सुभूमिभागनामक मुद्यानमासीत्, तत्र खलु चम्पायां नगर्यां त्रयो ब्राह्मणा भ्रातरः परिवसन्ति, तद् यथा - (१) सोम:, (२) सोमदत्तः, (३) सोमभूतिः, ते किं भूताः- आढयां धनवन्तः यावद्-अपरिभूताः, तथा रिउब्वेय जाव' ऋग्वेद यजुर्वेद सामवेदाथर्ववेदेषु साङ्गोगङ्गेषु सुपरिनिष्ठिताः । तेषां खलु ब्राह्मणानां तिस्रोभार्या आसन्, तद् यथा - ( 1 ) नागश्रीः, सोलहवें ज्ञाताध्यन का हे भदंत ? उन्हीं श्रमण भगवान महावीरने कि जो सिद्धि गति नामक स्थान को प्राप्त हो चुके हैं क्या भाव अर्थ प्रतिपादित किया है ? इस प्रकार के जंबू स्वामी के प्रश्नका उत्तर देते हुए $ धर्मास्वामी उनसे कहते हैं कि जंबू ! (तेणं कालेणं तेणं समएणं चंपा नाम नपरी होत्था, तीसेणं चपाए बहिया उत्तरपुरन्धिमे दिसिभाए सुभूमिभागे उज्जाणे, होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भाय रा परिवसंति) उस काल और उस समय में चंपा नामकी नगरी थी । उस चंपा के बाहिर ईशान कोण में सुभूमि भाग नाम का उद्यान था । उसी बंपा नगरी में तीन ब्राह्मण भाइ रहते थे ( तं जहा ) उनके नाम ये हैं - ( सोमे सोमद से सोमभई) सोम, सोमदत्त, और सोमभूति ( अड्डा जाव अपरिभूया ) ये सब धन धान्यादि संपन्न एवं जन मान्य ( रिडब्बेय, जाव सुपरिनिट्टिया ) ये सबके सब ऋग्वेद आदि चारो वेदों મહાવીરે-કે જેઆ સિદ્ધિગતિ મેળવી ચૂકયા છે-સાળમા જ્ઞાતાયનના શા અથ નિરૂપિત કર્યાં છે ? આ રીતે જમ્મૂ સ્વામીના પ્રશ્નને સાંભળીને સુધર્મો સ્વામી તેમને ઉત્તર આપતાં કહે છે કે હે જમ્મૂ ! ( ते णं कालेणं तेणं समए चंपा नाम नयरी होत्था, तीसेणं चंपाए वहिया उत्तरपुरत्थिमे दिसिभाए सभूमिभागे उज्जाणे, होत्था तत्थ णं नयरीए तओ माहणा भायरा परिवर्तति ) તે કાળે અને તે સમયે ચંપા નામે નગરી હતી તે ચા નગરીની મહાર ઇશાન કાણુમાં સુભૂમિભા! નામે ઉદ્યાન હતું તે ચંપા નગરીમાં ત્રણ ब्राह्मणु लामो रहेता हता. ( तंजहा ) तेमनां नाम या प्रमाणे हे - ( सोमे सोमदत्ते सोभूमई ) सोभ, सोमहत्त, मने सोमभूति ( अड्ढा जाव अपरिभूया ) तेसो भये धनधान्य वगेरेथी सम्पन्न तेभन नमान्य हता. ( रिडब्बेय, जाव सुपरिनिट्ठिया) ते। ऋभूवेह वगेरे यारे वेहोना सारा ज्ञाता हुता. ( तेसि णं माहणा णं तत्र भारिया होत्था तं जहा - नागसिरी, भूयसिरी શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy