SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३४ ज्ञाताधर्मकथासूत्रे इयं तित्तालाऊ य बहुसंभारणेहकयं एगंते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेइ संपेहित्ता तं सालइयं जाव गोवेइ, अन्नं सालइयं महरालाउयं उवक्खडेइ, तेसिं माहणाणं पहायाणं जाव सुहासणवरगयाणं तं विपुलं असणं४ परिवसेइ, तएणं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था, तएणं ताओ माहणोओ व्हायाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारोति आहारित्ता जेणेव सयाइं२ गेहाइं तेणेव उवागच्छइ उवागच्छित्ता सकम्मसंपउत्ताओ जायाओ ॥सू०१॥ टोका-श्रीजम्बूस्वामा श्रीसुधर्मस्वामिनं पृच्छति-यदि खलु हे भदन्त != हे भगवन् श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संपाप्तेन पञ्चदशस्य अयम्-उक्तरूपः, अर्थः प्रज्ञप्तः, पोडशस्य खलु ज्ञाताध्ययनस्य श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन कोऽर्थः प्रज्ञप्तः १, टीकार्थ-( जइणं भंते । समणेणं भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयम? पण्णत्ते सोलसमस्स णं भंते? णायज्झयणस्सणं समणेणं भगवया महावीरेणं जाव सं त्तण के अटे पण्णत्ते? एवं खलु जंबू ? ) श्री जंबू स्वामी सुधर्मास्वामी से पूछते हैं कि भंदत । श्रमण भगवान महावीरने जो कि सिद्धि गति नामक स्थानको प्राप्त हो चुके हैं पन्द्रहवें ज्ञाताध्ययनका यह पूर्वोक्तरूपसे अर्थ निरूपित किया है-तो -( जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पनरसमस्स नायज्झयणस्स अयमढे पण्णत्ते सोलसगस्स णं भंते ! णायज्झयणस्स गं समणेणं भगवया महावीरेणं जाच संपत्तेणं के अढे पण्णत्ते ? एवं खलु जंबू!) શ્રી જ સ્વામી સુધમાં સ્વામીને પૂછે છે કે હે ભદત ! શ્રમણ ભગ વાન મહાવીરે કે-જે એ સિદ્ધિગતિ નામક સ્થાનને મેળવી ચૂક્યા છે-પંદરમાં વાતાવ્યયનને આ પૂર્વેત રૂપે અર્થ નિરૂપિત કર્યો છે તે તે શમણ ભગવાન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy