SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२८ __ ज्ञाताधर्मकथाङ्गसूत्रे तलपरिगृहीतं शिरावते दशनखं मस्तके ऽञ्जलिं कृत्वा राजानं जयविजयशब्देन वर्दयति, वर्द्धयित्वा तन्महार्थ महाघ महार्ह प्राभृतम् उपनयति-राज्ञः समीपे स्थापयति । ततः खलु स कनककेतू राजा हृष्टतुष्टहृदयो हर्षवशविसर्पहृदयो धन्यस्य सार्थवाहस्य तन्महार्थं ३ यावत् प्राभृतं 'पडिच्छइ ' प्रतीच्छति-स्वीकरोति, प्रतीष्य धन्य सार्थवाहं सत्कारयति सम्मानयति, सत्कृत्य सम्मान्य तम्मै 'उस्सुकं' उच्छुल्क शुल्काभावपत्रं 'केनापि राजपुरुषेणास्मात्करो न ग्राह्यः' इत्येतदरूपमा. ज्ञापत्र वितरति ददाति, वितीय तं प्रतिविसर्जयति । च्छइ, उवागच्छित्ता करयल जाव वद्धावेइ, वद्धावित्ता तं महत्थं ३ पाहुडं उवणेइ ) इस के बाद उस धन्य सार्थवाह ने महार्थ साधक, महामूल्य एवं महा पुरूषों के योग्य-प्रामृत-भेंट को साथ में लिया, और लेकर अनेक पुरुषों के साथ २ अहिच्छत्रा नगरी में वीच से होता हुआ प्रविष्ट हुआ। नगरी में प्रविष्ट होकर वह जहां कनक केतु राजा थे वहां गया वहाँ जाकर उसने राजा को दोनों हाथ जोड कर नमस्कार किया, और जय विजय शब्दों को उच्चारण करते हुए उन्हें बधाई दी। बधाई देकर उसने फिर राजा के समक्ष अपनी भेट रखदी। (तएणं से कणगकेऊ राया हह तुट्ट० घण्णस्स सत्यवाहस्त तं महत्थं ३ जाव पडिच्छइ पडिच्छित्ता धण्णं सत्थवाह सक्कारेह सम्माणेइ, सकारिता सम्माणित्ता उस्तुक्कं वियरइ २ पडिविसज्जेइ) कनककेतु राजाने हर्षित एवं संतुष्ट होकर धन्यसार्थवाह की उस महार्थ साधक महामूल्य राज योग्य भेट जेणेव कणगकेउ राया तेणेव उवागच्छइ, उवागच्छित्ता करयल जाव बद्धावेइ, बद्धावित्ता तं महत्थं३ पाहुडं उवणेइ ) ત્યારપછી તે ધન્યસાર્થવાહે મહાઈ સાધક બહુ કિંમતી અને મહા પુરૂને ચગ્ય ભેટ સાથે લઈને ઘણુ માણસોની સાથે અહિચ્છત્રા નગરીની વચ્ચેના ભાગે ( રાજમાર્ગ ) થઈને નગરીમાં પ્રવિષ્ટ થશે. નગરીમાં પ્રવેશીને તે જ્યાં કનકકેતુ રાજા હતા ત્યાં ગયે. ત્યાં જઈને તેણે રાજાને બંને હાથ જોડીને નમસ્કાર કર્યા અને જય વિજય શબ્દ ઉચ્ચારણ કરતાં તેમને વધાઈ આપી. વધાઈ આપ્યા પછી તેણે રાજાની સામે પિતાની ભેટ મૂકી દીધી. (तएणं से कणगकेऊ राया हट्ट तुठ. धण्णस्स सत्थवाहस्स तं महत्थं ३ जाव पडिन्छइ पडिच्छित्ता धणं सत्यवाह सक्कारेइ सम्माणेइ, सक्कारिता सम्माणित्ता उस्सुक्कं वियरइ २ पडिविसज्जेइ ) કનકકેતુ રાજાએ હર્ષિત તેમજ સંતુષ્ટ થઈને મહાઈ સાધક મહામૂલ્યવાળી અને રાજાઓને માટે એગ્ય ભેટ સ્વીકારી લીધી. સ્વીકાર કર્યા બાદ श्री शताधर्म अथांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy