SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १५ नदिफलस्वरूप निरूपणम १२७ टीका- ' तरणं से' इत्यादि । ततः खलु स धन्यः सार्थवाहः शकटीशाकट जयति, योजयित्वा यत्रैबाहिच्छत्रा नगरी तत्रैवोपागच्छति, उपागत्य अहिच्छ प्रायां नगर्या बहिः अय्योद्याने = मुख्योद्याने सार्थनिवेशं करोति. कृत्वा शकटीशाकटं मोचयति । ततः खलु स धन्यः सार्थवाहः ' महत्थं ' महार्थ = महाप्रयो जनकं. ' महग्धं ' महार्घ महामूल्यं, ' महरिहं ' महार्ह = महतां योग्यं ' रायरिहं ' राजा = राजयोग्य प्राभृतं गृह्णाति गृहीत्वा बहुभिः पुरुषैः सार्द्ध संपरिवृतः अहिच्छत्रां नगरीं मध्यमध्येन अनुप्रविशति, अनुप्रविश्य यत्रैव कनककेतू राजा तत्रैवोपागच्छति, उपागत्य ' करयल जाव वद्धावेड़' करतल यावद् वर्धयति -कर 6 तएण से घण्णे सत्यवा हे' इत्यादि ॥ टीकार्थ - (तए) इसके बाद (से घण्णे सत्थवाहे) उस धन्यसार्थवाहने (सगडी सागडं जोयावेह जोयावित्ता जेणेव अहिच्छत्ता णयरी तेणेव उबागच्छइ ) वहां से अपने गोड़ी और गाड़ों को जुतवाया और जुतवाकर जहां अहिच्छत्रा नगरी थी उस ओर चल दिया । ( उवागच्छिता अहिच्छत्ताए नयरीए बहिया अगुजाणे सत्थनिवेस करेइ) धीरे धीरे अहिच्छत्रा नगरी में वह पहुँच गया। वहां पहुँच कर उसने बाहर रहे हुए प्रधान बगीचे में अपने सार्थ को ठहरा दिया। ( करिता सगड़ी सागडं मोयावेइ ) और वहीं पर अपनी गाड़ी और गाड़ों को ढील दिया । (तएण से धणे सत्यवाहे महत्थं ३ रायारिहं पाहुडं गेव्हह, गेहिता बहहिं पुरिसेहिं सद्धि संपरिवुडे अहिच्छन्तं नयरिं मज्झं मज्झे अणुष्पविसह, अणुष्पविसित्ता जेणेव कणगकेऊ राया तेणेव उवाग तणं से धणे सत्थवाहे इत्यादि टीअर्थ - ( तणं ) त्यारमाह ( से घण्णे सत्थवाहे ) ते धन्यसार्थवाहे (सगडी सागडं जोयावेइ जोयाबित्ता जेणेव अहिच्छत्ता णयरी तेणेव उवागच्छ ત્યાંથી પેાતાની ગાડીએ અને ગાડાંઓને જોતરાવીને જે તરફ અહિચ્છત્રા નગરી હતી તે દિશા તરફ રવાના થયે. उवागच्छित्ता अहिच्छत्ताए नयरीए हिया अगुज्जाणे सत्थनिवेसं करेइ ) भने धीमे धीमे अहिछत्रा नगरीमां પહોંચી ગયા. ત્યાં પહેાંચીને તેણે નગરીની બહાર આવેલા પ્રધાન ઉદ્યાનમાં श्रोताना सार्थना भुाभ नाभ्यो ( करिता सगडीसागडं मोयावेइ ) भने ત્યાંજ પેાતાની ગાડીએ અને ગાડાઓને છેડાવી નાખ્યાં, (तर से घण्णे सत्थवाहे महत्थं ३ रायरिह पाहुडं गेण्डर, गेण्हित्ता बहुहिं पुरिसेहि सद्धि संपरिवुडे अहिच्छत्तं नयरिं मज्झं मज्झेणं अणुष्पविसर, अणुष्पविसित्ता શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy