SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ d अनगारधर्मामृतवषिणी टोका अ० १५ नंदिफलस्वरूपनिरूपणम् १२३ स्वजते-आसक्तो भवति, ‘नो रज्जेइ ' नो रज्यते नो अनुरक्तो भवति स खलु इह भवएव बहूनां श्रमणानां श्रमणीनां बहूनां साधूनां साध्वीनां मध्ये-अर्चनीयःमाननीयः सन् परलोके-भवान्तरे नो आगच्छति-जन्म न प्राप्नोति किन्तुयावत्-अस्मिन्नेव भवे चातुरन्तसंसारकान्तारं व्यतिब्रजिष्यति-उल्लङ्घयिष्यति, मोक्षं माप्स्यतीत्यर्थः 'जहा वा ते पुरिसा' यथा वाते पुरुषाः-यथा वा-येन प्रकारेण धन्यसार्थवाहोपदेशश्रद्धया ते नन्दिफलवृक्षमूलकन्दादि परिवर्जनेन तत्कथनानुसारसमाचरणशीलाः पुरुषाः सार्थपुरुषाः सुखपूर्वकमहिच्छत्रां नगरी माप्स्यन्ति तथेत्यर्थः । अथ श्रद्धा रहितान् वर्णयति-तत्थ णं' इत्यादि । तत्र खलु साथै अप्येके ये तेचित् पुरुषाः धन्यस्य सार्थवाहस्य एतमर्थ नन्दिफलभक्षणादि निषेधरूपं बनाते हुए पंच काम गुणों में-शब्दादि विषयों में आसक्त नहीं बनते हैं अनुरक्त नहीं बनते हैं वे इस भवमें ही अनेक साधु और साध्वियों के बीचमें माननीय होते हुए परलोक में जन्म से रहित हो जाते हैंअर्थात् पुनः उन्हें जन्म धारण नहीं करना पड़ता है। कारण वे इसी भव में चतुर्गति रूप इस संसार कान्तार को पार करने वाले बन जाते हैं-उन्हें मोक्ष प्राप्त हो जावेगा ऐसे वे तैयार हो जाते हैं। जिस प्रकार धन्य सार्थवाह के उपदेश पर श्रद्धा करने से ये सार्थ के कितनेक पुरुष नंदि वृक्षों के मूलकंदादिकों का परिहार-त्याग करते हुए और उसके कथनानुसार अपना आचरण बनाते हुए सकुशल अहिच्छत्रा नगरी को प्राप्त कर लेंगे ऐसे बन गये । अब जिन्होंने धन्य सार्थवाहके वचनों पर श्रद्धा नहीं की-उनको क्या दशा हुई इस बात का वर्णन सूत्रकार करते हैं-(तत्थ णं अप्पेगइया पुरिसा धण्णस्स सत्यवाहस्स एयયુક્ત થઈને પાંચ કામ ગુણોમાં શબ્દાદિ વિષમાં-અનાસક્ત રહે છે એટલે કે અનુરક્ત થતા નથી, તેઓ આ ભવમાં જ ઘણા સાધુઓ તેમજ સાધ્વીઓની વચ્ચે સન્માનનીય થતાં પરલેકમાં જન્મરહિત થઈ જાય છે એટલે કે ફરી તેઓને જન્મ થતું નથી કેમકે તેઓ આ ભવમાં જ ચતુર્ગતિ રૂપ આ સંસાર કતારને પાર કરવા લાયક સામ મેળવી લે છે તેઓ મોક્ષ મેળવવા યોગ્ય થઈ જાય છે, જેમ ધન્યસાર્થવાહના ઉપદેશ ઉપર શ્રદ્ધા મૂકીને સાર્થના કેટલાક પુરૂષોએ નદિ વૃક્ષોના મૂળ કંદ વગેરેને ત્યજીને તેની સૂચના મુજબ આચરણ કરતાં અહિચ્છત્રા નગરીમાં પહોંચી શકે તેવા થઈ ગયા. હવે જે પુરૂએ ધન્યસાર્થવાહની વાત ઉપર શ્રદ્ધા મૂકી નહિ તેઓની શી હાલત થઈ તેનું વર્ણન કરતાં સૂત્રકાર કહે છે (तत्थणं अप्पेगइया पुरिसा धण्णस्स सत्यवाहस्स एयम नो सद्दहति ३ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy