SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२४ ___ ज्ञाताधर्मकथाङ्गसूत्र नो श्रद्दधति नो रोचयन्ति नो प्रतियति। ते धन्यस्य-एतमर्थम् अश्रद्दधाना अरोचयन्तः, अप्रतियन्त यौव नन्दिफला वृक्षास्तत्रौवोपागच्छन्ति, उपागत्य तेषां नन्दिफलानां मूलानि च यावत्-कन्दादीनि आहारयन्ति, तेषा छायासु च विश्राम्यन्ति तेषां खलु आपाते-पूर्व फलभक्षणादिसमये भद्रकं भवति-शुभस्वादादिलाभोभवति किन्तु ' तो पच्छा' ततः पश्चात्-फलभक्षणायनन्तरं परिणम्यमानाः रसादिरूपेण मटुं नो सद्दहंति ३ घण्णस्स एयमढे असहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छिंति उवागच्छित्ता तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए भद्दए भवइ, तओ पच्छा परिणममाणा जाव ववरोवेंति एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए पंचालु कामगुणेलु सज्जेइ, सजित्ता जाव अणुपरियहिस्सइ जहा वा ते पुरिसा) वहां पर कितनेक पुरुषों ने धन्यसार्थवाद के इस कथन को कि नंदिफल वृक्षों के कंदमूलादि नहीं खाना चाहिये और न उनकी छायामें ही विश्राम करना चाहिये श्रद्धाकी दृष्टि से नहीं देखा उस पर अपनी श्रद्धा नहीं जमाई, उसे अपनी रुचि का प्रतीति का विषय नहीं बनाया-वे पुरुष- धन्यसार्थवाह के इस कथन को अश्रद्वेय आदि मानकर जहां पर नंदिफल वृक्ष थे- वहां गये वहां जाकर उन्होंने उनके मूल कंदादि कों को खाया उनकी छाया में विश्राम किया उस समय उन्हें बड़ा आनन्द आया- स्वाद जन्य कोई अपूर्व सुख मिला -किन्तु जब उनका परिपाक काल आया जब वे खाये हुए मूलकन्दादि धण्णस्स एयमढे असदहमाणा ३ जेणेव ते णदिफला तेणेव उवागच्छति, उवा. गच्छित्ता तेसिं नंदिफलाणं मूलाणि य जाब वीसमति, तेसि णं आवाए भद्दए, भवइ, तो पच्छा परिणममाणा जाव ववरोति एवामेव समणाउसो । जो अम्हं निग्गंथो वा निग्गंथी वा जाव पब्बइए पंचसु कामगुणेसु सज्जेइ, सज्जित्ता जाव अणुपरियटिस्सइ, जहा वा ते पुरिसा ) ત્યાં કેટલાક માણસેએ ધન્યસાર્થવાહના નદિફળ વૃક્ષોના કંદમૂળ વગેરે ખાવા જોઈએ નહિ તેમજ તે વૃક્ષોની છાયામાં પણ વિસામે લે નહિ આ જાતના કથન પ્રત્યે શ્રદ્ધાવાન થયા નથી, તેના ઉપર વિશ્વાસ મૂક્યો નહિ અને પ્રતીતિપૂર્વક તેમાં પિતાની અભિરૂચી બતાવી નહિ. તે માણસે ધન્યસાથે વાહના કથન અશ્રદ્ધેય માનીને જ્યાં નંદિફળ વૃક્ષો હતાં ત્યાં ગયા. ત્યાં જઈને તેમણે તેમના મૂળ કંદ વગેરે ખાધાં અને તેમના છાંયડામાં વિસામે લીધો. તે સમયે તે તેમને ખૂબ જ આનંદ પ્રાપ્ત થયે, ફળના સ્વાદમાં અપૂર્વ સુખ મળ્યું, પણ જ્યારે તેઓની પાચન ક્રિયા થવા માંડી એટલે કે ખાધેલા મૂળમંદ વગેરે श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy