SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ - - अनगारधर्मामृतवषिणी टी० अ० १५ नंदिफलस्वरूपनिरूपणम् १२१ सन्तोऽन्यत्र 'वीसमइ ' विश्राम्यत-विश्राम कुरुत तेन न खलु यूयं जीविताद् व्यपरोपिष्यध्वे, तथा-अन्येषां वृक्षाणां मूलानि च यावत्-कन्दादीनि आहारयत, छायासु विश्राम्यत" इति कृत्वा घोषणां घोषयत, यावत्-ते घोषणां घोषयित्वाधन्यसार्थवाहाय तदाज्ञां प्रत्यर्पयन्ति । तत्र स्खलु साथै अप्येके पुरुषा धन्यस्य सार्थवाहस्य एतमर्थम् एतदुपदेशं श्रद्दधति, प्रतियन्ति-रोचयन्ति, एतमर्थं श्रद्दधाना:श्रद्धाविषयिकुर्वाणाः प्रतियन्तः रोचयन्तः तेषां नन्दिफलवृक्षाणां मूलादीनि छायां च दूर-दूरेण-दरतएव परिहरन्तः परिवर्जयन्तोऽन्येषां वृक्षाणां मूलानि च यावत्कन्दादीनि आहारयन्ति, अन्यवृक्षाणां छायासु च विश्राम्यन्ति, तेषां खलु नहीं होंओगे । तथा इनसे अतिरिक्त और जो दूसरे वृक्ष हैं उनके मूलों को यावत् कन्दादिकों को खाओ और उनकी छाया में विश्राम करो। इस प्रकार की घोषणा कर दो-उन्हों ने धन्य सार्थवाह की आज्ञानुसार पैसा ही किया और इसकी उसे खयर भी दे दी। (तत्थ णं अप्पेगइया पुरिसा धण्णस्स सत्थवाहस्स एयम सद्दति, पत्तियति रोयंति, एयम8 सद्दहमाणाइ तेसिं नंदिफलाणं० दूर दूरेणं परिहरमाणा २ अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति ) वहां सार्थ में के कितनेक मनुष्यों ने धन्य सार्थवाहके इस सूचना रूप अर्थको स्वीकार कर लिया। उस पर श्रद्धा जमाई उसे अपनी प्रतीति का विषय बनाया तथा उन्हें वह बात अच्छी तरह रुचि कर भी हुई । इसलिये इस बात पर श्रद्धा आदि संपन्न बने हुए उन लोगों ने उन नंदि फल वृक्षों के मूलादिकों को और उनकी छाया को बहुत दूर से छोड़कर अन्य वृक्षों के मूलादि પણ મુશ્કેલી નડશે નહિ. તેમજ આ વૃક્ષો સિવાયનાં બીજાં વૃક્ષો છે, તેમનાં મૂળ, કંદ વગેરે તમે ખાવ અને તેમના છાંયડામાં વિશ્રામ કરો. તેઓએ ધન્યસાર્થવાહની આજ્ઞા પ્રમાણે જ ઘેષણ કરીને તેને ખબર આપી. (तत्थ णं अप्पेगइया पुरिसा धण्णस्स सत्यवाहस्स एयमट्ठ सदहंति, पत्तियंति, रोयंति, एयमलु सद्दहमाणाई तेसिं नंदिफलाणं. दूरं रेणं परिहरमाणा २ अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति) ત્યાં સાર્થમાં આવેલા કેટલાક માણસેએ ધન્યસાર્થવાહની સૂચના રૂપ આ વાતને સ્વીકારી લીધી અને તેને શ્રદ્ધાની અપેક્ષાએ પિતાના હદયમાં સ્થાન આપતાં બરોબર તેની ઉપર પ્રતીતિ કરી લીધી તે લેકેને તે વાત રૂચિકર પણ થઈ પડી. આ રીતે શ્રદ્ધાયુક્ત થયેલા તે લેકેએ તે નંદિફળ વૃક્ષોને મૂળ વગેરેથી અને તેમની છાયાથી ખૂબ જ દૂર રહીને બીજા વૃક્ષોના મૂળ તેમજ કંદ વગેરેને ખાધાં તથા તેમની છાયામાં વિસામો લીધે. श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy