SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२० __ ज्ञाताधर्मकथाङ्गसूत्रे यूयं खलु हे देवानुपियाः ! मम सार्थनिवेशे महता-महता शब्देन उद्घोषयन्तार एवं वदत-" एते खलु हे देवानुप्रियाः ! ते इमो नन्दिफलारक्षाः यदर्थ, पूर्वमु पदिष्टम् कृष्णा यावत्-मनोज्ञा छायया, तद् यो खलु हे देवानुपियाः ! एतेषा नन्दिफलानां वृक्षाणां मूलानि वा, कन्दानि वा पुष्पाणि वा, त्वचो वा, पत्राणि वा, फलानि वा, यावत्-तानि मूलकन्दादीनि तं जीविताद् व्यपरोपयन्ति, तत् मा खलु यूयं जाव' यावत्-तेषां मूलकन्दादीनि मा आहारयत, मा च तेषां छायासु विश्राम्यत किन्तु तान् दूर-दरेण-दूरत एव परिहरमाणा' परिहरन्तः वर्जयन्तः तीन बार बुलाया-बुलाकर उसने ऐसा कहा-हे देवानुप्रिया! तुम मेरे सार्थ निवेश में जाकर जोर २ से ऐसी घोषणा करो-कि हे देवानुप्रियो जिन नंदिफल वृक्षों के विषय में पहिले सूचना दी गई है-वे येही कृष्ण यावत छाया से मनोज्ञ नंदि फल वृक्ष हैं। तं जो ण देवाणुप्पिया ! एएसि दिफलाणं रुर खाणं मूलाणिवा कंद० पुप्फ० तय० पत्त० फल जाब अकाले चेव जीचियाओ ववरोवेइ, तं माण तुम्भे जाव दूरे रेण परिहरमाणा वीसमह. माण अकाले चेव जीवियाओ ववरोविस्मह, अ. न्नेसिं रुक्खाणं मूलाणि य जाव बीसमहत्ति कटु घोमण जाव पच्च. पिणति ) इस लिये हे देवानुप्रियो ! तुम लोग में से कोई भी व्यक्ति इन नंदिफलवृक्षों के मूलोंको, कंदों को, पुष्पोंको, छालोंको, फलोंको नही खावे और न वह इनको छायामें विश्राम ही करे-नहीतो वह अकालमें ही कालकवलित अर्थात् मर जावेगा हो जावेगा। इस लिये इन्हें बहुत दर छोडकर दूसरी जगह तुम लोग विश्राम करो इससे जीवन से रहित મારા સાથે નિવેશમાં જઈને મેટેથી તમે આ પ્રમાણે ઘોષણા કરે કે હે દેવાનપ્રિયે ! જે નંદિફળ વૃક્ષોના વિષે પહેલાં તમને જાણ કરવામાં આવી હતી. તે એજ કૃષ્ણ તેમજ છાયાથી મનેસ લાગતાં નદિફળ વૃક્ષો છે. (तं जो णं देवाणुप्पिया ! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंद० पुप्फ० तय० पत्त० फल जाव अकाले चेव जीवियाओ ववरोवेइ तं माणं तब्भे जाव दरं रेणं परिहरमाणा वीसमह,माणं अकाले चेव जीवियाओ ववरोविस्सइ, अन्नेसि रुक्खाणं मूलाणि य जाव वौसमहत्ति कटूटु घोसणं जाव पच्चप्पिणंति) એટલા માટે હે દેવાનુપ્રિયે! તમારામાંથી કોઈ પણ માણસ નરદિફળ વૃક્ષોનાં મૂળને, કંદને, પુછપને, છાલને, ફળને ખાય નહિ અને તેમની છાયામાં પણ વિસામો લે નહિ, નહિતર તે અકાળે જ મૃત્યુને ભેટશે. એટલા માટે એમનાથી ખૂબ જ દૂર રહીને વિસામો લેશે તેથી તમારા જીવનને કંઈ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy