SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ - - - -- - अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दिफलस्वरूपनिरूपणम् ११९ अन्येषाम्=तद्भिन्नानां वृक्षाणां मूल नि च यावत् हरितानि च 'आहारेत्थ 'आहारयत, छायासु विश्राम्यत च " इति एतद्रूषां घोषणां घोषयत कुरुत । 'जाव' यावत्-ते च तथैव कृत्वा तदाज्ञां प्रत्यर्पयन्ति तस्मै निवेदयन्तीत्यर्थः। ततः खलु धन्यः सार्थवाहः शकटोशाकटं योजयति, योजयित्वा यत्रैव नन्दिफलाक्षास्तोपागच्छति, उपागत्य तेषां नन्दिफलानाम् अदूरसामन्ते सार्थनिवेशं करोति, कृत्वा द्वितीयमपि तृतीयमपि वारं कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीद-- भिन्न जो और दूसरे वृक्ष हों हे देवानुप्रियों ! तुमलोग उन्हीं के मूलों को यावत् हरिताकुरों को खाना उनको ही छाया में विश्राम करना। इस प्रकार की तुमलोग घोषणा करो। यावत् उन्होने वैसा ही किया और इस की खबर धन्य सार्थवाह को भी दे दी। (नएणं से घण्णे सत्य वाहे सगडीसगडं जोएइ २ जेणेव नदिफलरुवा तेणेव उवागच्छइ, उवागच्छित्ता तेसि नंदिफलाणं अदूरसामते सत्थणिवेसे करेइ,करित्ता दोच्चंपि तच्चपि कोडंचियपुरिसे मद्दावेइ, सद्दावित्ता एवं वयासी तुम्भे देवा. णुप्पिया! मम सत्थनिवेसंसि महयार सद्देणं उग्घोसेमाणार एवं वयह -एएणं देवणुप्पिया! ते णंदिफलामक्खा, किण्हा जाच मणुना छायाए) इस के बद उस धन्य सार्थवाहने अपनी गाड़ी और गाड़ोंको जुतवाया और जुनवाकर जहां वे नंदि फलवृक्ष थे वहां गया। वहां जाकर उसने उन नंदिफल वृक्षों के पास अपने सार्थ को ठहरा दिया-अर्थात् अपना पडाव डाला ठहरने के बाद फिर उसने कौटुम्बिक पुरुषों को दोषार और જ ઘેષણ કરીને ધન્ય સાર્થવાહને ઘેષણાનું કામ થઈ જવાની ખબર આપી. (तएणं से धण्णे सत्थवाहे सगडी सागडं जोएइ २ जेणेव नंदिफलरुक्खा, तेणेव उवागच्छइ, उवागच्छित्ता तेसिं नंदिफलाणं असामंते सत्यणिविसे करे करिता दोच्चपि तच्चंपि कोडुबियपुरिसे सद्दावेइ. सदाविती एवं वयासी तुम्भेणं देवाणुप्पिया! मम सत्थनिवेसंसि महया २ सद्देणं उग्धोसेमाणा २ एवं वयहएएणं देवाणुप्पिया ! ते णंदिफला रुक्खा, किण्हा जाव मणुन्ना छायाए ) ત્યાર પછી તે ધન્ય સાર્થવાહે ગાડીઓ અને ગાડાંઓને જોતરાવ્યાં અને જોતરાવીને તેઓ જે તરફ નદિફળ વૃક્ષો હતાં તે તરફ રવાના થયા. ત્યાં પહોંચીને તેણે નંદિફળ વૃક્ષોની પાસે પિતાના સાર્થને રે અર્થાત્ વિસામાં માટે ત્યાંજ પડાવ નાખે પડાવ નાખ્યા બાદ તેણે બે ત્રણ વખત કૌટુંબિક પુરૂને બેલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે! श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy